________________
(१८) सुरविंदपंद-सुरना समूह वडे | वइक्कंत-गएलो, व्यतिक्रान्त.
वांदवा योग्य. | संतिगर-शांतिना करनार. महायस-मोटा यशवाळा. निविस-विष वगरनुं. जावय-जीतावनारा.
पुन्बुप्पन्ना-पहेला उत्पन्न थएला. देवसिअ-दिवस संबंधी.
-
वाक्यो.
हे वीरो ! पावं छिन्दसु। मिच्चा! पउलन्तु भत्तं । हे साहू ! पणिहाणं कुण। मित्त ! मित्तं सिलेसेहि । हे ससहरा ! दिअहो वकन्तो। | जणय ! पारितोसिअं देसु । असचं न बोलेजहि । | थूणो ! समुद्दम्मि बुड्ड। हयस्सोवरि कहं चडेमो । इन्दू ! गुंजसु । कमलाणि ऊसलन्तु।
हे मेहो ! नयरम्मि परिसेजे । हे धम्मसारहि ! दुरायारे भंजेज्जसु। भारवह ! णिचाउ । हे पुत्त ! जणयं वंद।
देव । संकप्पं पूरउ। हे सीसा ! विणयं माई चयह । ईसर ! भिचं पावा हक्कउ । हे मित्ताई! फुल्लाई पासन्तु। कुम्भार ! घडं घड। पाणिभं चय, घयं पिज्ज । किविण ! धणं जणेण न आगच्छइ, हे मिच ! अहिवई मलउ। __अत्तो धम्मम्मि कम्मवेज्जे । हे हरी ! दोणि लोट्टाम। नायपुत्त ! दुःखाई उल्लूर । हे तिहुअण! कव्वं सुणेज्ने। मुणी ! माई जूर । वट्टमाणं आयरिअं अच्चसु । कल्लाणं होउ निच्चं। हे सहोभर ! तत्तं ढंढोल। जइ गोखीरं होजइ तया पिज्जामि।