________________
। ३२)
वाक्योवम्हणा हरिसेणंभोअणाय धावन्ति। पुप्फेहिं अञ्चेसि मुक्खाय पढमं पाइको गच्छइ नयराय ।
वीअरायं । हरिसइ निवो उवहारत्तो। दीवो चुलुचुलइ पवणेण । णमो अरिहंताणं ।
साहू पुण्णाय सरीरं वोसिरइ ।
सुहेणं उंघइ नरवइणो तइओ पुत्तो। जणा।
हत्थिणो खेड्डन्ति सिहरीणं सिंगाण सीहेहितो वीहन्ति किर पुरिसा ।
उवरि। जला अगणिणो परिसामन्ति । भाणुणो सिंगं पयासन्ति । वीरो हत्यणं वाणेण च जिणइ
साहुणो सावया च मुक्खं नहि
सत्तणो। हत्थिणो पडन्ति सिंगेसुंतो।
गच्छन्ति विणा दंसणं विणा नाणेण
विणा चरणा च । थूणा निवाणं सुवण्णं रुप्पं च
चोरति विज्जालयस्स मणिलालो विपावा रक्खेड़ जणे नायपुत्तो।
ज्जत्थी अस्थि । खीरं पिजन्ति ओहरिअभरा सिंधुत्तो जलाइ मेहा चोरन्ति ।
भारवहा । गुरुणो मुहत्तो मूसावायं नससिणो किरणाउ उजाणं पयासन्ति।
वोल्लन्ति । कुलिंगिणो वीरं न अच्चन्ति मणे- | चउत्थस्स निणंदस्स नमो।
णवि। | घोडआ पायेहिं उजाणाय धीरा हत्येहि तरंति सिंधुं ।
वचन्ति। अदिन्नादाणं न गेण्हिमो दुण्णि। | समत्ता पावपबंधा पायच्छित्तेण विहस्सई तिअसगणवइणो गुरू
परिसामन्ति । अस्थि। रज्नं विढवन्ति थामाउ अन्जा। * "ने माटे, ने वास्ते” एवा अर्थमां अकारान्त नामो चतुर्थीनां एकवचनमां विकल्ये 'माय' प्रत्यय लेछे. तेमज इकारान्त पुंलिंग 'अये', उकारान्त पुंलिंग 'अ' भने इकारान्त उकारान्त नपुंसक नामो 'गे' प्रत्यय विकल्पे चतुर्थी एकवचनमां लेखे-जिगाय, जिणस्त. हरये हरिस्स. गुरवे, गुरुस्स. वारिणे वारिस इत्यादि.