________________
(२६)
* (विशेषण) सामाइअवयजुत्त-सामायिक | विअट्टछउम-कपट वगरनो.
तथी युक्त. | वीराय-रागरहित. उज्जोअगर-उद्योकतर, प्रकाश- | समत्त-समस्त, सघळु.
५० करनार. J समत्थिअ-समर्थन करेलुं.
(अव्यय) सह-साथे.
सइ-सदा, हमेशां. . व-अथवा.
विणा-वगर, सिवाय.
धातुप+हर-प्रहार करवो, मारवू. हर-हरण कर. मेल्ल-मेलवू, मूकबुं. | धुणे-कंप, धूण. घड्-घडवू, चेष्टा करवी, बनाव. विढव-उपार्जन करवू. थिप्प-तृप्त थर्बु, धरावं.
भ-भांग. खिव-फेकबु.
चुलुचुल्-फरकg.
वाक्योसावया निलंटणं न कुणन्ति । | चक्केहिं रहो चला।
। निवो दंडेण थेणे हणइ । सरीरं छज्जइ भूसणेणं । जणां धन्नमिंधणेहिं सोलन्ति । निवा बाणेहिं सत्तवो जिणन्ति । मुणिणो सुअं सुणन्ति । कंदप्पं खिवइ वीअरायो वीरो। बुहा वीरं रयणेहिं अच्चन्ति । पवणेण रुक्खाणि चुलुचुलन्ति । पयावई जन्तेण जीवे घडे । नइणो रयणाई न गेल्हन्ति । साहुणो जत्तेणं नाणं विढवन्ति । | भमडेइ उज्जोअगरो भाणू । निसंसा वाणेहिं सीहे पहरन्ति । । बुहा मजं पिज्जन्ति न । ___ * विशेषणने विशेष्यनी जाति, विभक्ति तथा वचन लागेछे.
-