________________
( २२ )
(नपुंसकलिंग) जउ-जतु, लाख. . अररि-कपाट. .. जाणु-साथळ. खाणु-स्थाणु, खीलो.
(अव्यय)
*अपि-पण इच्छ-इच्छ,.
प+विस-प्रवेश करवो. रक्खू-पाळg.
सलह-श्लाघा करवी, प्रशंसा अच्छ-सg.
करवी. अणु+कुण्-अनुकरण क. वि+हर-विहार करवो, फखं. आमाच्छ्-आवq.
सन्नाम्-आदर करवो.
वाक्योहरिणो हणन्ति हत्यि । । दुवे आइञ्चं नविमु। मुणिणो अगणिपि न फासन्ति। | भिच्चा अहिवई अणुकुणन्ति । अली विहरन्ति ।
दुवे अच्छेह । वारि सिञ्चन्ति मेहा ।
मुणिवइणो सिवं च इच्छन्ति । सारहिणो अहिवई सन्नामते। . निसंसा पावं गेण्हन्ति । निसंसो हणिज्ज हरिणो। दो सन्तिमच्चिम । सन्ति सलहेज्ना हरउ । निवई नरा नवन्ति । विही वाहिणो न भिन्दंइ । जंतुणो अररिं करन्ति । हत्थिणोवि सीहं जिणेन्ति । जउं डहइ । विहरन्ति सिंवा।
वारीइँ अन्धु पविसन्ति । * आ अव्यय कोइ पण पदथी पर आव्युं होय, तो तेनी आदिनो अकार विकल्पे लोपायछे; तथा तेनी अंदरनो पकार ज्यारे स्वरथी पर होय त्यारे 'प' नो 'व' थायझे. हरी+अपि-हरीवि, हरीअवि. जलं+अपि-जलंपि, जलमवि.