________________
( १०४ )
धातु - सिंह - इच्छवं.
मण - मानवं.
अप्पू- आप. वद्भाव - वधावबुं.
सोव्
सूबुं.
सुव्
पुञ्छ्र-शुद्ध करखुं.
दुहाव - दुभव, दुःख देवं. उत्थ - रोध करवो, अटकाव वडवडू - विलाप करवो.
आवणिओ पीवलं पुञ्छन् । मणंसिणी अज्जू पइट्ठ अप्पावे । कवी छन्द्राणि करेइ | पहिओ मग्गम्मि चलन्तो पउमाई आइग्वावेइ | कासवो रिसी पहं पुच्छावेइ | मणसी मणसिणि मणावर । चिलाया किंसुएहिं अप्पाणं रेहावर । दाहिणा मणूसा तत्तं सिक्खावन्तु ।
।
गुरो ! परिट्टं इच्छसु । दीहरो कंटयो दुहावर | सासो गेहेज्जइ । आगमण्णुणा उत्तिमो कररुहो
अवहू - कृपा करवी.
अबू- दीपबुं.
वाक्य
तोडिज्जइ ।
दुण्दुल्लू - गवेषवं, शोधवं.
तस्-वीबुं. रेहू -शोभवु.
मुर् - हसवाथी विकसकुं.
अतिरिक्खाओ पडन्ती विज्जुला नवले एकले अनणे दुहावावेइ |
मग्गमलम्बिअ रमिउं चलन्ताणं जणाणं सम्मं होहिए ।
::
दक्षिणो मणूसो लहुत्तो वयत्तो चिप सेयाय धम्मं मणए ।
गुरुगा अप्पणयं कलाणं समत्ता लोआ कारन्ति ।
सूरा लोअम्मि अवहुआण
जीव दिन्ति ।
समरङ्गणम्मितसन्ता जणा
लोएहिं अहमा वृच्चन्ते ।
समरगणे रेहन्ता पुरिसा भूमीए मज्झिमा वृच्चन्ति ।
निवो अन्तेउरं रक्खावेड़ |
मज्झिमो जणो पुप्फेणं वद्धाविज्जइ । उसे खिवन्तं भाणुमन्त्राम् ।