SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ( १०४ ) धातु - सिंह - इच्छवं. मण - मानवं. अप्पू- आप. वद्भाव - वधावबुं. सोव् सूबुं. सुव् पुञ्छ्र-शुद्ध करखुं. दुहाव - दुभव, दुःख देवं. उत्थ - रोध करवो, अटकाव वडवडू - विलाप करवो. आवणिओ पीवलं पुञ्छन् । मणंसिणी अज्जू पइट्ठ अप्पावे । कवी छन्द्राणि करेइ | पहिओ मग्गम्मि चलन्तो पउमाई आइग्वावेइ | कासवो रिसी पहं पुच्छावेइ | मणसी मणसिणि मणावर । चिलाया किंसुएहिं अप्पाणं रेहावर । दाहिणा मणूसा तत्तं सिक्खावन्तु । । गुरो ! परिट्टं इच्छसु । दीहरो कंटयो दुहावर | सासो गेहेज्जइ । आगमण्णुणा उत्तिमो कररुहो अवहू - कृपा करवी. अबू- दीपबुं. वाक्य तोडिज्जइ । दुण्दुल्लू - गवेषवं, शोधवं. तस्-वीबुं. रेहू -शोभवु. मुर् - हसवाथी विकसकुं. अतिरिक्खाओ पडन्ती विज्जुला नवले एकले अनणे दुहावावेइ | मग्गमलम्बिअ रमिउं चलन्ताणं जणाणं सम्मं होहिए । :: दक्षिणो मणूसो लहुत्तो वयत्तो चिप सेयाय धम्मं मणए । गुरुगा अप्पणयं कलाणं समत्ता लोआ कारन्ति । सूरा लोअम्मि अवहुआण जीव दिन्ति । समरङ्गणम्मितसन्ता जणा लोएहिं अहमा वृच्चन्ते । समरगणे रेहन्ता पुरिसा भूमीए मज्झिमा वृच्चन्ति । निवो अन्तेउरं रक्खावेड़ | मज्झिमो जणो पुप्फेणं वद्धाविज्जइ । उसे खिवन्तं भाणुमन्त्राम् ।
SR No.010661
Book TitlePrakrit Margopdeshika
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherYashovijay Jain Granthmala
Publication Year1919
Total Pages195
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy