________________
१६९ कण्यणिखनिभ्यो | १८० कुणेः कित् ।
णिद्वा ।
१७० कुगुहुनीकुणितुणिपुणिमुणिशुन्यादिभ्यः कित् ।
१८१ नञः सहेः षा च ।
१८२ इणुर्विशावेणिवृतगृहसपिपणि
भ्यो णः ।
१७१ ऋतृव्यालिह्य- १८३ घृवीद्वाशुष्युषितृविचमिवमिय मिचुरिकुहेरडः ।
षिकृष्यर्तिभ्यः
कित् ।
१७२ बिहडकोडकर - shrsक्रोडादयः । १८४ द्रोर्वा ।
१७३ शृकृतॄनृमृभृवृभ्यो- १८५ स्थाक्षुतोरूच |
१८६ भ्रूणतृणगुणका
डण्ड: ।
१७४ पूगो गादिः ।
१७५ वनेस्त च ।
१७६ पिण्डैरण्डस्वर- १८७ कुडापृभृवृशुरुरु
हिलक्षिविचक्षि
ण्डादयः ।
१७७ लगेरुडः ।
१७८ कुशेरुण्डक् । १७९ शमिषणिभ्यां ढः ॥
वर्णतीक्ष्णश्लक्ष्णा
भीक्ष्णादयः ।
चुकिबुकितङ्गयङ्गिमङ्किकङ्किचरि
समीरेरणः ।