________________
कित्।
२१ भीण्शलिवलि । कुक्षुलधिचरिकल्यतिमर्च्यचिं- चटिकटिकण्टिचमृजिकुतुस्तुदा
णिचषिफलिवधारानाकापानि
मितम्यविदेविवहानशुभ्यः कः।
न्धिकनिजनिम२२ विचिपुपिमुषिशु
शिक्षारिकूरिव्यविमृशुसुभू
तिवल्लिमल्लिसधूमूनीवीभ्यः ल्लयलिभ्योऽकः।
| २८ को रुरुण्टिरण्टिभ्यः २३ कृगोवा। | २९ ध्रुधून्दिरुचितिलि२४ घुयुहिपितुशोर्दी- पुलिकुलिक्षिपि
क्षुपिक्षुभिलिखि२५ हियो रश्च लोवा। भ्यः कित्। २६ निष्कतुरुष्कोदर्का- ३० छिदिभिदिपिटेवा।
लर्कशुल्कश्वफल्क- ३१ कृपेर्गुणवृद्धि च वा। किजल्कोल्का-३२ नञः पुंसेः। वृकच्छेककेकाय- | ३३ कीचकपेचकमेनस्कादयः।
कार्भकधमकवध२७ दृकृनसशृधृवृमृस्तु- कलघकजहकैरकै
र्धश्च।