SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७८ द्वितियः पादः। । १२ परोक्षे। १ श्रुसदवस्भ्यः १३ हशश्वद्युगान्तप्रपरोक्षा वा। छये ह्यस्तनी च। २ तन कसुकानौ १४ अविवक्षिते। तद्वत् । १५ वाऽद्यतनी पुरादौ। ३ वेयिवदनाश्वदन- १६ स्मे च वर्तमाना। चानम्। १७ ननौ पृष्टोक्ती ४ अद्यतनी। । सद्वत्। ५ विशेषाविवक्षा-१८ नन्वोर्वा । व्यामिश्रे। १९ सति । ६ रात्रौ वसोऽन्त्य- २० शत्रानशावेष्यति यामास्वप्तर्यद्य । तु सस्यौ । ७ अनद्यतने यस्तनी। २१ तौ मांड्याक्रोशेषु। ८ ख्याते दृश्ये। २२वा वेत्तेः क्वसुः। ९ अयदि स्मृत्यर्थे । २३ पूङ यजः शानः । • भविष्यन्ती। २४ वयः शक्तिशीले। १० वा काङ्क्षायाम्। २५ धारीडोऽकृच्छ्रे११ कृतास्मरणाऽति- तृश् । . निन्हवे परोक्षा। | २६ सुगद्विषाहः सत्रि
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy