________________
१२४ बहुविध्वरुस्तिला- (१६४ शमो नाम्न्यः।
तुदः। १३५ पार्धादिभ्यः १२५ ललाटवातश - शीङ ।
त्तपाऽजहाकः। १३६ उर्ध्वादिभ्यः १२६ असूर्योग्राद् दृशः। कर्तुः । १२७ इरम्मदः । १३७ आधारात् । १२८ नग्नपलितप्रिया- १३८ चरेष्टः।
न्धस्थूलसुभगा- १३९ भिक्षासेनादायतदन्ताच्य- यात् । थेच्वेर्भुवः खि- १४० पुरोऽयतोऽग्रेसः ।
ष्णुखुकलौ। १४१ पूर्वात् कर्तुः। १२९ कृगः खनटकरणे १४२ स्थापालान का। १३० भावे चाशिताद १४३ शोकापनुदतुन्दः
भुवः खः। परिमृजस्तम्बर१३१ नाम्नो गमः खडो मकर्णेजपंप्रिया
च विहायसस्तु लसहस्तिसूचके।
विहः। १४४ मूलविभुजादयः। १३२ सुगदुर्गमाधारे। १४५ दुहेर्डधः। १३३ निर्गों देशे। १४६ भजो विण् ।