________________
५१ ब्रुवः।
। ६३ अवहसासंस्रो। ५२ नन्द्यादिभ्योऽनः। ६४ तन्व्यधीश्वसातः। ५३ ग्रहादिभ्योणिन्। ६५ नृत्खनञ्जः शि५४ नाम्युपान्त्यग्रीकृ- ल्पिन्यऽकट। गृज्ञः कः।
६६ गस्थकः। ५५ गेहे ग्रहः। ६७ टन। ५६ उपसर्गादातो । ६८ हः कालवीयोः। डोश्यः।
६९ मुसल्वोऽका साधौ। ५७ व्याघ्राले प्राणि- ७० आशिष्यकन् ।
नसोः। ७१ तिक्कृतौ नाम्नि। ५८ प्राध्मापाट्धेदृशः | ७२ कर्मणोऽण् । शः।
७३ शीलिकामिभ५९ साहिसातिवेद्युदे- क्ष्याचरीक्षिक्षमो
जिधारिपारिचेते. णः।।
रनुपसर्गात्। ७४ गायोऽनुपसर्गा६० लिम्पविन्दः। । | दृक् । ६१ निगवादेर्नाम्नि। ७५ सुरासीधोः पिवः। ६२ वा ज्वालादिदु- | ७६ आतो डोहावामः।
नीभूग्रहास्रोणः ।। ७७ समः ख्यः ।