________________
किता।
ऽस्पष्ठाऽनायास५८ उवर्णात् ।
भृशमभो। ५९ ग्रहगुहश्च सनः। ७१ आदितः। ६० स्वार्थे । ७२ नवा भावारम्भ। ६१ डीयश्व्यैदितः ७३ शकः कर्मणि।
क्तयोः। ७४ णो दान्तशान्तपू६२ वेटोऽपतः।
दस्तस्पष्टव्छन्न६३ सन्निवरदः। ज्ञप्तम्। ६४ अविदूरेऽभेः। ७५ श्वसजपवमरुष६५ वृत्तवृत्तं ग्रन्थे। त्वरसंघुषास्थ६६ धृषशसः प्रगल्मे। नामः । ६७ कषः कृच्छ्रगहने । ७६ हृषेः केशलोमवि६८ घुषेरविशन्दे । । स्मयप्रतिघाते। ६९ बलिस्थूले दृढः। ७७ अपचितः। ७० क्षुब्धविरिब्धस्वा- ७८ सृजिशिस्कृस्व
न्तध्वान्तलग्न- रात्वतस्तृजानिम्लिष्टफाण्टबाढ- त्यानिटस्थवः। परिवृदं मन्थस्व-७९ ऋतः। रमनस्तमासक्ता-1 ८० अव्येऽद इट् ।