SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ३५ सिजाशिषावा- ५० णिति । त्मने। | ५१ नामिनोऽकलिहले ३६ वर्णात। | ५२ जागुर्जिणवि। ३७ गमो वा। .५३ आत ऐः कृऔ। ३८ हनः सिच् । ५४ न जनवधः। ३९ यमः सूचने। ५५ मोऽकमियमिर४० वा स्वीकृतौ। मिनमिगमिव४१ इश्च स्थादः। माचमः। ४२ मृजोऽस्य वृद्धिः। ५६ विश्रमे। ४३ ऋतः स्वरे वा।। ५७ उद्यमोपरमौ। ४४ सिचि परस्मै स-५८ णिद्वाऽन्त्यो णम् । . मानस्याङिति। ५९ उत और्विति ४५ व्यञ्जनानामनिटि व्यञ्जनेऽद्वेः। ४६ वोर्तुगः सेटि। | ६० वोो ।। ४७ व्यञ्जनादेवोपा-६१ न दिस्योः। : न्त्यस्यातः[ : ६२ तृहः भादीत्। ४८ वदव्रजल। ६३ ब्रूतः परादिः। ४९ नविजागृशस- | ६४ यतुरुस्तोबहुलम्। ' क्षणम्येदितः।। ६५ सः सिंजस्ते.."
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy