________________
-
३० मारणतोषणनिशाने शश्च ।
३९ तिष्ठतेः ।
४० ऊहुषो णौ । ४१ चित्ते वा ।
३१. चहणः शाठये ।
३२ ज्वलद्दलमलग्ला- ४२ गोहः स्वरे । स्नावनूवमनमोs- ४३ भुवो वः परोक्षानुपसर्गस्य वा । . चतन्योः ।
३३ छदेरिस्मन्त्रट् क्वौ। ४४ गमहनजनखन३४ एकोपसर्गस्य च घे ।
घसः स्वरेsafs . क्ङिति लुक् ।
नुदितः । ४६ अञ्चोऽनर्थायाम् ।
३५ उपान्त्यस्यासमा | ४५ नो व्यञ्जनस्यानलोपि शास्त्रदितो डे । ३६ भ्राजभासभाषदी - पपीडजीवमीलकरणवणभण हेलुलुप लपां नवा ।
४७ लङ्गिकम्प्योरुपतापाङ्गविकृत्योः ४८ भजे
वा । ४९ देशसञ्जः शवि । ५० अकङ्घिनोश्च रञ्जेः । ५१ णौ मृगरमणे ।
३७. ऋहवर्णस्य ।
·
. ३८ जिघतेरिः ।
५८
$
A
4