SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ९३ आडोऽन्धूधसो १०८ अनुनासिके च ९४ स्फायः स्फीर्वा।। च्च्चः शूटु । ९५ प्रसमः स्त्या स्ती। १०९ मव्यविधिविज्व९६ प्रात्तश्च मो वा। रित्वरेरुपान्त्येनः। ९७ श्यः शीद्रवमूत्ति-११० राल्लुक्। स्पर्श नश्चास्पर्श। १११ ते ऽनिटश्चजोः ९८ प्रते। कगौ घिति। ९९ वाऽभ्यऽवाभ्याम्। ११२ न्यगमेघादयः। १०० श्रा शृतं हविः ११३ न वश्वेर्गतौ। क्षीरे। ११४- यजेर्यज्ञानें। १०१ अपेः प्रयोक्ये। ११५ ध्यण्यावश्यके। १०२ वृत्सकृत्। ११६ निप्राधुजा शक्ये। १०३ दीर्घमवोऽन्त्यम् । ११७ भुजो भक्ष्ये । १०४ स्वरहन्गमोः ११८ त्यज्यजप्रवचः। सनि धुटि । ११९ वचोऽशब्दनाम्नि। १०५ तनो वा। १२० भुजन्युज १०६ क्रमः तिव वा। पाणिरोगे। १०७ अहन्पश्चमस्य १२१ वीरुन्न्यग्रोधौ। किक्ङिति।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy