________________
४५
२२ इडितः कर्तरि। | ३६ आशिषि नाथः । २३ क्रियाव्यतिहारेऽग- ३७ भुनजोऽत्राणे ।
तिहिंसाशब्दार्थ- ३८ हगोगतता. हसो हृवहश्चान- च्छील्ये ।
न्योऽन्यार्थे । ३९ पूजाचार्यकभृत्यु२४ निविशः। क्षेपज्ञानविगण२५ उपसर्गादस्योहो नव्यये नियः।
वा। | ४० कर्तृस्थामू - २६ उत्स्वराघुजेरयज्ञ- प्यात् ।
तत्पाने। ४१ शदेः शिति। २७ परिव्यवाक्रियः। ४२ म्रियतेरद्यतन्या२८ परावेजें। शिषि च । २९ समः क्ष्णोः। ४३ क्यङ्गो नवा । ३० अपस्किरः। ४४ घुझ्योऽद्यतन्याम्। ३१ उदश्वरः साप्यात् । ४५ वृद्भ्यः स्यसनोः। ३२ समस्तृतीयया। ४६ कृपःश्वस्तन्याम् । ३३ क्रीडोकूजने। ४७ क्रमोऽनुपसर्गात् । ३४ अन्वाइपरेः। ४८ वृत्तिसगैतायने । ३५ शप उपलम्भने । ४९ परोपात् ।