________________
२४५ चपुश्च पर्यकशयं श्लथं च . ____दृशौ च नासानियते स्थिरे च। न शिक्षितेयं परतीर्थनाथै
जिनेन्द्र ! मुद्रापि तवान्यदास्ताम् ॥२०॥ यदीयसम्यक्त्ववलात् प्रतीमो
भवादृशानां परमस्वभावम् कुवासनापाशविनाशनाय
नमोऽस्तु तस्मै तब शासनाय ॥२१॥ अपक्षपातेन परीक्षमाणा
द्वयं द्वयस्याप्रतिम प्रतीमः । यथास्थितार्थप्रथनं तवैत
दस्थाननिर्वधरसं परेषाम् ।।२२।। अनायविद्योपनिषविषण्णै
विशृंखलैश्चापलमाचरद्भिः। अमूढलक्ष्योऽपि पराक्रिये य
__ चम्किकरः किं करवाणि देव! ॥२३॥ विमुक्तवैरव्यसनानुवन्धाः
श्रयंति या शाश्वतवैरिणोऽपि । परैरगम्यां तब योगिनाथ !
तां देशनाभूमिमुपाश्रयेऽहम् ॥२४॥