SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २४५ चपुश्च पर्यकशयं श्लथं च . ____दृशौ च नासानियते स्थिरे च। न शिक्षितेयं परतीर्थनाथै जिनेन्द्र ! मुद्रापि तवान्यदास्ताम् ॥२०॥ यदीयसम्यक्त्ववलात् प्रतीमो भवादृशानां परमस्वभावम् कुवासनापाशविनाशनाय नमोऽस्तु तस्मै तब शासनाय ॥२१॥ अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिम प्रतीमः । यथास्थितार्थप्रथनं तवैत दस्थाननिर्वधरसं परेषाम् ।।२२।। अनायविद्योपनिषविषण्णै विशृंखलैश्चापलमाचरद्भिः। अमूढलक्ष्योऽपि पराक्रिये य __ चम्किकरः किं करवाणि देव! ॥२३॥ विमुक्तवैरव्यसनानुवन्धाः श्रयंति या शाश्वतवैरिणोऽपि । परैरगम्यां तब योगिनाथ ! तां देशनाभूमिमुपाश्रयेऽहम् ॥२४॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy