SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १६ रिणा तसा । ३६ लक्षणवीपस्येत्थभूतेष्वभिना । ३७ भागिनि च प्रति पर्यनुभिः । ५० व्याप्ये द्विद्रोणादिभ्यो वीप्सा याम् । ५१ समो ज्ञोऽस्मृतौ वा । ३८ हेतुसहार्थेऽनुना । ५२ दामः संप्रदानेऽध आत्मने च । ३९ उत्कृष्टेऽनूपेन । ४० कर्मणि । ५३ चतुर्थी । ४९ क्रियाविशेषणात । ५४ तादयै । ४२ कालाध्वनोर्व्याप्तौ । ५५ रुचिक्लुप्यर्थधारिभिः प्रेयविकारोत्तमर्णेषु । ४३ सिद्धौ तृतीया । ४४ हेतुकर्तृकरणेत्थभूतलक्षणे । ४५ सहार्थे । ५६ प्रत्याङः श्रुवा थिनि । ४६ यद्भेदैस्तद्वदाख्या । ५७ प्रत्यनोर्गुणाख्या ४७ कृताद्यैः । तरि । ५८ यद्वीक्ष्ये राघीक्षी । ४८ काले भान्नवाधारे । ४९ प्रसितोत्सुकाव ५९ उत्पातेन ज्ञाप्ये । बद्धैः । ६० श्लाघहूनुस्थाशपा
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy