________________
९० भर्सने पर्यायेण। सन्धेयसन्ध्यक्ष ९१ त्यादेः साकाक्ष रस्यादिदुत्परः। ___ स्याङ्गेन। १०३ तयो स्वरे ९२ क्षियाशी प्रेषे। संहितायाम् । ९३ चितीवार्थे । १०४ पञ्चम्या निर्दिष्टे ९४ प्रतिश्रवणनिगृ. परस्य।। ___ह्यानुयोगे। १.५ सप्तम्या पूर्वस्य । ९५ विचारे पूर्वस्य। १०६ षष्ठ्याऽन्त्यस्य । ९६ ओमः प्रारम्भ। १०७ अनेकवर्णः सर्वस्य। ९७ हेः प्रश्नाख्याने। १०८ प्रत्ययस्य। ९८ प्रग्नेच प्रतिपदम्। १०९ स्थानीवावर्णविधौ। ९९ दूरादामन्त्र्यस्य ११० स्वरस्य परे
गुरुवैकोऽनन्त्यो- प्राग्विधौ । ___ऽपिलनृत् । १११ न सन्धिङीयकि१०० हेहैष्वेषामेव। द्विदीर्घासद्विधा१०१ अनीशद्रे प्रत्य- वस्क्लुकि।
भिवादे भोगोत्र- ११२ लुप्यवृल्लेनत् ।
नाम्नो वा। ११३ विशेषणमन्तः। १०२ प्रभार्चाविचारे च ११४ सप्तम्या आदिः।