SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८६ स्। कुशलचपलनिपु- | ३३ अल्पयूनोः कन्वा। णशुचेः। ३४ प्रशस्यस्य श्रः। २४ जङ्गलधेनुवलज- ३५ वृद्धस्य च ज्यः। स्योत्तरपदस्य तु ३६ ज्यायान् । वा। ३७ बाढान्तिकयो २५ हृद्भगसिन्धोः । साधनेदौ। २६ प्राचां नगरस्य।। ३८ प्रियस्थिरस्फिरोरु२७ अनुशतिकादीना- गुरुबहुलतृप्रदीर्घ वृद्धवृन्दारकस्ये२८ देवतानामात्वादो। मनि च प्रास्था२९ आतोनेन्द्रवरुणस्या स्फावरगरवहनप३० सारवक्ष्वाकमैत्रेय- द्राधवर्षवृन्दम्। श्रौणहत्यधवत्य- १ ३९ पृथुमृदुभृशकृश हिरण्मयम्। . दृढपरिवृढस्य ३१ वान्तमान्तितमा- ऋतो र: तितोऽन्तिया- ४० बहोर्णीष्ठे भूय । न्तिषत्। ४१ भूलक्चेवर्णस्य ३२ विन्मतोर्णीष्ठेयसौ ४२ स्थूलदूरयुवहस्व क्षिप्रक्षुद्रस्यान्त
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy