________________
१७५
-
१०० ऐषमापरुत्परारि ११५ पूर्वावराधरेभ्योऽवर्षे।
सस्तातौ पुरवध१०१ अनद्यतने हिः। श्चैषाम् । १०२ प्रकारे था। ११६ परावरात्स्तात् । १०३ कथमित्थम्। ११७ दक्षिणोत्तराचा१०४ सख्याया धा। तस् । १०५ विचाले च । ११८ अधरापराचात् । १०६ वैकाध्यम। ११९ वा दक्षिणात् प्रथ१०७ द्वित्रे मधौ वा मासप्तम्या आ। १०८ तद्वति धण। १२० आही दूरे। १०९ चारे कृत्वस्। १२१ वोत्तरात् । ११० द्वित्रिचतुरः सुच् । १२२ अदूरे एनः । १११ एकात्सकृच्चास्य । १२३ लुबञ्चेः। ११२ यहोर्दासन्ने। १२४ पश्चोऽपरस्य दि११३ दिक्शब्दादिग्दे- क्पूर्वस्य चाति।
शकालेषु प्रथमा- १२५ वोत्तरपदेई । . पञ्चमीसप्तम्याः। १२६ कृभ्वस्तिभ्यां कर्म११४ ऊर्धाद्रिरिष्टाता- कर्तृभ्यां प्रागतवुपश्चास्य।
त्तत्त्वे च्विः।