________________
१७३
४९ स्वान्मिन्नीशे। । चात्कश्चान्तः। ५० गोः।
६२ पूरणाद्वयसि। ५१ ऊर्जा विन्वला- | ६३ सुखादेः।
वस्चान्तः। ६४ मालायाः क्षेपे। ५२ तमिस्रार्णव- ६५ धर्मशील वर्णा
ज्योत्स्नाः। न्तात् । ५३ गुणादिभ्यो यः।। ६६ वाहादेवलात् । ५४ रूपात्प्रशस्ता
| ६७ मन्माज्जादे म्नि। हतात् । । ६८ हस्तदन्तकराजाती ५५ पूर्णमासोऽण् । ६९ वर्णाद्ब्रह्मचा५६ गोपूर्वादत इकण्। रिणि । ५७ निष्कादेः शत- ७० पुष्करादेर्देशे।
सहस्रात् । ७१ सूक्तसाम्नोरीयः। ५८ एकादेः कर्म- ७२ लुब्वाऽध्यायानुधारयात् ।
वाके। ५९ सर्वादेरिन्। | ७३ विमुक्तादेरण। ६० प्राणिस्थादस्वाङ्गाद ७४ घोषदादेरकः।
द्वन्द्वरुगनिन्द्यात् । ७५ प्रकारे जातीयर् । ६१ वातातीसारपिशा- ७६ कोऽण्वादेः।