SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १७० पूगसङ्घात् । १७४ इन्द्रियम् । १६१ अतोरिथट्। १७५ तेन वित्त १६२ षट्कतिकतिपयात् चञ्चुचणौ। थट। १७६ पूरणादन्थस्य १६३ चतुरः। ग्राहके को लुक१६४ येयो चलुक् च। चाऽस्य । १६५ वस्तीयः। १७७ ग्रहणाद्वा । १६६ ऽस्तु च। १७८ सस्याद् गुणात्प १६७ पूर्वमनेन सादेश्चन। रिजाते। १६८ इष्टादेः। १७९ धनहिरण्ये कामे। १६९ श्राद्धमद्यभुक्त- १८० स्वाङ्गेषु सक्ते। मिकेनौ। १८१ उदरेत्विकणाधूने। १७० अनुपद्यन्वेष्टा। १८२ अंशं हारिणि । १७१ दाण्डाजिनिकायः १८३ तन्त्रादचिरोधृते। शूलिकपाचकम् । १८४ ब्राह्मणान्नाम्नि। १७२ क्षेत्रेऽन्यस्मिन्ना- १८५ उष्णात् । श्ये इयः। १८६ शीताच कारिणि । १७३ छन्दोऽधीते श्रोत्र- १८७ अधेरारूढे । श्व वा। १८८ अनोः कमितरि।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy