SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ७ शकटादण्। २१ कथादेरिकण। ८ विध्यत्यऽनन्येन। २२ देवतान्तात्तदर्थे । ९ धनगणाल्लब्धरि।| २३ पाद्यायें। १० णोन्नात् । २४ ज्योतिथेः। ११ हृद्यपद्यतुल्यमूल्य- २५ सादेश्वातदः। वश्यपथ्यवयस्य- २६ हलस्य कर्षे। धेनुष्यागार्हपत्य- २७ सीतया संगते । जन्यधर्म्यम्। २८ ईयः। १२ नौविषेण तार्यः | २९ हविरन्नभेदापूपावध्ये। यों वा। १३ न्यायार्थादनपेते। ३० उवर्णयुगादेयः। १४ मतमदस्य करणे। ३१ नाभेन चाऽदेहां१५ तत्र साधौ। शात् । १६ पथ्यतिथिवसति- ३२५ चोधसः। ___ स्वपतेरेयण। | ३३ शुनो वश्चोदूत् । १७ भक्ताण्णः। ३४ कम्बलान्नाम्नि। १८ पर्षदो ण्यणौ। ३५ तस्मै हिते। १९ सर्वजनाण्ण्येनजौ। ३६ न राजाचार्य२० प्रतिजनादेरीनन्।। ब्राह्मणवृष्णः।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy