________________
१४७
११२ आदेश्छन्दसः १२३ अनुब्राह्मणादिन् ।
प्रगाथे। १२४ शतषष्टेः पथ ११३ योद्धृप्रयोजना- । इकट् ।
घुद्ध। १२५ पदोत्तरपदेभ्य इका ११४ भावघमोऽस्यां णः१२६ पदक्रमशिक्षामी११५ श्यैनम्पातातैल- मांसासाम्नोऽकः।
म्पाता। १२७ ससर्वपूर्वाल्लुप् । ११६ प्रहरणात्१२८ संख्याकात्सूत्रे ।
क्रीडायां णः। १२९ प्रोक्तात् । ११७ तद्वेत्त्यधीते। १३० वेदेन्द्राह्मणमत्रैव । ११८ न्यायादेरिकण। १३१ तेनच्छन्ने रथे। ११९ पदकल्पलक्षणा- १३२ पाण्डुकम्बलादिन्।
न्तक्रत्वाख्याना. १३३ दृष्टे साम्नि
ख्यायिका । नाम्नि | १२० अकल्पात्सूत्रात् । १३४ गोत्रादङ्कवत् । १२१ अधर्मक्षत्रिसं. १३५ वामदेवाद्यः।
सर्गाङ्गाद्विद्यायाः १३६ डिद्वाऽण् । १२२ याज्ञिकोक्त्थिक- १३७ वा जाते द्विः।
लोकायितिकम् । १३८ तत्रोधृते पात्रेभ्यः