________________
१४४
२४ गोरथवातात्वः | ३९ कौशेयम् ।
ल्कच्यलूलम्। ४० परशव्याचलुक् २५ पाशादेव ल्यः। च । २६ श्वादिभ्योऽन् । ४१ कंसीयायः। २७ खलादिभ्यो लिन् । ४२ हेमार्थान्माने । २८ ग्रामजनबन्धुग- ४३ द्रोर्वयः।
जसहायात्तल् ।। ४४ मानाक्रीतवत् । २९ पुरुषात्कृतहितव- ४५ हेमादिभ्योऽञ् ।
धविकारे चैयन् । ४६ अभक्ष्याच्छादने ३० विकारे।
वा मयट। ३१ प्राण्यौषधिवृक्षे- ४७ शरदर्भकूदीतृण
भ्योऽवयवे च। सोमवल्वजात् । ३२ तालादलुषि। ४८ एकस्वरात् । ३३ पुजतोःषोन्तश्च। ४९ दोरप्राणिनः। ३४ शम्या लः। ५० गोः पुरीपे। ३५ पयोद्रोर्यः। ५१ ब्रीहेः पुरोडाशे। ३६ उष्ट्रादकञ्। ५२ तिलयवादनाम्नि। ३७ उमोर्णाद्वा। ५३ पिष्टात् । ३८ एण्या एयञ्। । ५४ नाम्नि का।