________________
१४०
७१ द्विस्वरादनद्याः।८५ वाडवेयो वृषे। ७२ इतोऽनिमः। ८६ रेवत्यादेरिकण् । ७३ शुभ्रादिभ्यः। | ८७ वृद्धस्त्रियाः क्षेपे ७४ श्यामलक्षणाद्वा- णश्च।
शिष्ठे। ८८ भ्रातुर्व्यः। ७५ विकर्णकुषीतका. ८९ ईयः स्वसुश्च।
काश्यपे। ९० मातृपित्रादेय७६ भ्रुवो भ्रुव च। णीयणी। ७७ कल्याण्यादेरिन् । ९१ श्वशुराधः।
चान्तस्या | ९२ जातौ राज्ञः ७८ कुलटाया वा। ९३ क्षत्रादियः। ७९ चटकापणैरः स्त्रियां ९४ मनोर्याणी तु लए।
पश्चान्तः। ८० क्षुद्राभ्य एरण वा। ९५ माणवः कुत्सा८१ गोधाया दुष्टे
णारश्च । ९६ कुलादीनः। ८२ जण्टपण्टात्। ९७ यैयकजावसमासे ८३ चतुष्पाद्य एयञ्। वा। ८४ गृष्ट्यादेः । ९८ दुष्कुलादेयण्वा।