SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १३८ २३ लोम्नोऽपत्येषु। ( ३७ शालङ्कायौदिषा२४ द्विगोरनपत्ये डिवाइवलि। यस्वरादेलबद्विः। ३८ व्यासवरुटसुधा२५ प्राग्वतः तृनिषादपिम्बस्त्रीपुंसान चण्डालादन्तस्य स्ना चाक् । २६ त्वे वा। | ३९ पुन पुत्रदुहितन२७ गोः स्वरे यः। । नान्दुरनन्तरेऽञ्। २८ उसोऽपत्ये। ४० परखियाः परशु२९ आद्यात्। श्वासावण्यें। ३० वृद्धायूनि। | ४१ विदादेवृद्धे । ३१ अत इञ्। ४२ गर्गादेर्यन् । ३२ बाह्वादिभ्योगोत्रे। ४३ मधुबभ्रोलिण३३ वर्मणोऽचक्रात् । कौशिके। ३४ अजादिभ्यो धेनो॥ ४४ कपिबोधादाङ्गि३५ ब्राह्मणाद्वा । रसे। ३६ भूयः सम्भूयोऽ-४५ वतण्डात् । म्भोऽमितौजसः ४६ स्त्रियां लए। स्लक्च। | ४७ कुजादेओयन्यः।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy