________________
३६ खितिखीतीय उर्। ४९ शसोऽता सश्च ३७ तो डुर्। नः पुंसि । ३८तृस्वस्नप्तनेष्वृत्व- ५० संख्यासायवेरहष्ट्रक्षन्तहोतृपोतृप्र- स्याहन डग वा।
शास्त्रो घुव्यार्। ५१ निय आम्। ३९ अझै च। १२ वाष्टन आः स्यादौ। ४० मातुर्माता पुत्रेऽर्हे ५३ अष्टऔजस्शसोः।
सिनाऽऽमन्व्ये । ५४ डतिष्णः संख्याया ४१ इस्वस्य गुणः। लुप् । ४२ एदापः। | ५५ नपुंसकस्य शिः। ४३ नित्यदिद्विस्वरा- ५६ औरी। ___ स्वार्थस्य इस्वः। ५७ अतः स्यमोऽम् । ४४ अदेतः स्यमोलक् । ५८ पञ्चतोऽन्यादेरनेक४५ दीर्घडयाव्यञ्ज- तरस्य दः ।
नात्सेः। ५९ अनतो लुप् । ४६ समानादमोऽतः।। ६० जरसो वा। ४७ दी! नाम्यतिस- ६१ नामिनो लुग्वा। • चतस्कृषः।
६२ वान्यतः पुमांष्टादौ ४८ तु ।
स्वरे।