SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ - -- १३१ ८९ अन्तद्धिः। १०२ परेः सृचरेयः । ९० अभिव्याप्तौ भा-१०३ वाऽटाट्यात् । वेऽनजिन् । १०४ जागुरश्च । ९१ स्त्रियां क्तिः। १०५ शंसिप्रत्ययात् । ९२ श्वादिभ्यः। १०६क्टोगुरोर्व्यञ्ज९३ समिणासुगः। नात् । ९४ सातिहेतियूतिजू- १०७ षितोऽङ् । तिज्ञप्तिकीत्तिः। १०८ भिदादयः। ९५ गापापचो भावे । १०९ भीषिभूषिचिन्ति९६ स्थो वा। पूजिकथिम्बि९७ आस्यटिव्रज्यजः चचिस्पृहितोलिक्यम् । दोलिभ्यः। ९८ भृगो नाम्नि । ११० उपसर्गादातः। ९९ समजनिपनिष- १११ णिवेत्त्यासश्रन्थ दशीमुग्विदि घवन्देरनः। चरिमनीणः। ११२ इषोनिच्छायाम् । १०० कृगः श च वा। ११३ पर्यधेर्वा । १०१ मृगयेच्छायाना-११४ क्रुत्संपदादिभ्यः तृष्णाकृपाभा- क्विम् । द्धाऽन्त । ११५ भ्यादिभ्यो वा ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy