SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तृतीय पादः। | १४ कर्मणोऽण् । १ वस्यति गम्यादिः। १५ भाववचनाः। . २ वा हेतुसिद्धौ क्तः। १६ पदरुजविशस्पृशो ३ कषोऽनिटः। घञ्। ४ भविष्यन्ती। १७ सत्तः स्थिरव्या५अनद्यतने श्वस्तनीधिबलमत्स्ये। . ६ परिदेवने। १८ भावाऽकोंः । ७ पुरायावतोर्वत- | १९ इङोऽपादाने तु . ___ माना। टिद्वा। ८ कदाकोर्नवा। | २० श्री वायुवर्णनि९ किंवृत्ते लिप्सा- वृत्ते। याम्। | २१ निरभेः पूल्वः। १० लिप्स्यसिद्धौ। २२ रोरुपसर्गात् । ११ पञ्चम्यर्थहेतौ। २३ भूश्यदोऽल्। १२ सप्तमी चोर्ध्व- २४ न्यादो नवा। मौहूर्तिके। २५ संनिव्युपाद्यमः। १३ क्रियायां क्रिया- २६ नेनंदगदपठस्वन यां तुम्णकच- कणः। भविष्यन्ती। | २७ वैणे क्वणः।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy