________________
११८
श्वसुन्नाश्मा- ७५३ सिविकुटिकुठि
वेभ्यो युः। कुकुषिकृषिभ्यः ७४२ पराभ्यां शृख कित्।
निभ्यां डित्। ७५४ उपसर्गाचेर्डित्। ७४३ शुभेः स च वा। ७५५ शलेरः । ७४४ घुहुभ्याम् । ७५६ स्पृश्यां दाकुक । ७४५ हरिपीतमितशत- ७५७ इथेः स्वाकुक् च ।
विकुकदभ्यो दुवः। ७५८ फलिवल्यमेणुः । ७४६ केवयुभुरण्ययध्व- ७५९ दमे क् च ।
र्वादयः। ७६० हेर्हिन् च । ७४७ शः सन्वञ्च । ७६१ प्रीकैपैनीलेरगुक् । ७४८ तनेर्डउः। ७६२ अव्यतिगृभ्योऽटुः। ७४९ कैशीशमिरमि- ७६३ शलेराटुः ।।
भ्या कुः। ७६४ अञ्ज्यवेरिष्ठः । . ७५० हियः किद्रो लश्च ७६५ तमिमनिकणि. वा।
भ्यो दुः। ७५१ किरः ष च। ७६६ पनेर्दीर्घश्च । ७५२ चटिकठिपर्दिभ्य ७६७ पलिमृभ्यामाण्डु
आकुः।
कण्डको।