SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १०१ टिकठिवठिमध्यः । तगरोदरादरशदडिशीकृशीभृकदि. रहदरकृकरकुकुन्दपदिकन्दिमन्दि- रगोर्वराम्बरमुखसुन्दिमन्थिमन्जि रखरडहरकुञ्जरापञ्जिपिन्जिकमि- जगरादयः। समिचमिवमिभ्र-४०४ मुदिगरिभ्यां दिनम्यमिदेविवासि- गजौ चान्तौ। कास्यतिजीविय- ४०५ अग्यङ्गिमदिम न्दिकडिकसिका३९८ अवे च वा। सिमृजिकञ्जिक३९९ मृयुन्दिपिठिकुरि लिमलिकचिभ्य कहिभ्यः कित। आरः। ४०० शाखेरिदेतौ चातः॥४०६ ७ कादिः । ४०१ शपेः फू च। ४०७ कृगो मादिश्च । ४०२ दमेणिद्वा दश्च ड। ४०८ तुषिकुठिभ्यां ४०३ जठरक्रकरमकरशंन कित् । करकपरकूर्परतो-४०९ कमेरत उच्च । मरपामरप्रामर- ४१० कनेः कोविदकर्वपाझरसगरनगर- दकाञ्चनाश्च ।
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy