________________
तीसंग संगमेश्वरतीर्थमाहात्म्यम् माहात्म्यम्, तत्र कार्तिक्यां वैशाख्यां संसारदुःखनाशकथनम् ...
हात्म्यम्... तीर्थमाहात्म्यं तत्र रविव्रतविधिकथनं तचवर्णनम्
...
...
माहात्म्यं तत्राऽख्यायिका च
वमाहात्म्यम् मतीर्थमाहात्म्यम्, धवलेश्वरतीर्थमाहात्म्यम्, प्रङ्गात्कृतत्रेतद्वापरकलिष्वनुक्रमेण नीलकण्ठहरशर्ववलेश्वरनामभिरीश्वरस्य प्रकाशितत्वकथनम्, धवश्वरमाहात्म्ये किराताख्यायिका
तीर्थमाहात्म्यम्, रविभक्तियुतायाः कण्वमुन्याया भक्त्यातिशयबोधकमाख्यानम्, वृद्धमहिपाख्यानम् अर, वृत्रजितेन्द्रस्यैतत्तीर्थस्नानमात्रेण शुपतास्त्रप्राप्तिः पाशुपतास्त्रेणेन्द्रकृतवृत्रत्र
कोर्थमाहात्म्यम्,चण्डनाम्नः किरातस्याssयिका
तीर्थमाहात्म्यं तदुत्पत्तौ कारणभूतमाख्या
यिका तीर्थमाहात्म्यम्
...
विषयानुक्रमः ।
१३८
१६१
१३९ | चण्डेशतीर्थे चण्डेश्वरदेवस्य दर्शनान्महाफलप्राप्तिः ... १६२ १४० गाणपत्यतीर्थे श्राद्धकरणात्सर्वयज्ञफलप्राप्तिपूर्वक परमग
तिप्राप्तिः
म्
...
व माहात्म्यम् पलादतीर्थमाहात्म्यम् चुमन्दार्कतीर्थमाहात्म्यम्, तत्र प्रसङ्गाद्वित्वाश्वत्थारीरीषनिम्वेषु शंभुहरिसहस्राक्षप्रभाकराणामाश्रितत्वकथनमन्येषां देवानां तत्तद्वृक्षाश्रितत्वकथनं च, वृक्षाणां देवताश्रितत्वेनावध्यत्वकथनम् क्षेत्रमाहात्म्यं तत्र कोटराक्ष्याः पूजनादिविधिश्च, दराक्षीस्तोत्रं तत्पठनफलं च तीर्थमाहात्म्यम् माहात्म्यं तदुत्पत्त्याख्यायिका च .... पर्थमाहात्म्यं तत्र प्राचीनेश्वरपूजाविधानं च, गेततीर्थसंज्ञाप्राप्तिनिदानकथनायाSSख्या
...
...
...
...
आगासाभ्रमतीसंगमस्थचन्द्रेश्वरस्य चन्द्रभागाया
...
...
...
...
...
यतीर्थमाहात्म्यम् तीर्थमाहात्म्यम्
पर्थमाहात्म्यम्
रात्म्यं तत्र नकुलस्यापिपाण्डुरादेव्याः
१४१ | वार्त्रघ्नीसाश्रमतीसंगमे भस्मगात्राभिधलिङ्गपूजनप्रसन्ना
१४२
१४३
१४५
१४६
१४७
१४८
१४९ ...
पूजाविविश्व, तत्क्षेत्रे तपश्चरणाद्धनुमतः समुद्रतरणशक्तिप्राप्तिः
१४४ | संगमतीर्थमाहात्म्यं तत्र कर्तव्यविधिनिरूपणं च | आदित्यतीर्थमाहात्म्यम्
| नीलकण्ठतीर्थमाहात्म्यम्
| दुर्गासहितसाभ्रमतीसागरसंगमतीर्थमाहात्म्यम् नृसिंहव्रतविधानम्, तत्राऽऽख्यायिका, नृसिंहतीर्थमाहात्म्यम् इति सा भ्रमतीमा
हात्म्यम्
अथ गीतामाहात्म्यम्, गीताप्रथमाध्यायम त्म्यं तत्राऽख्यायिका च... गीताद्वितीयाध्यायमाहात्म्यं तत्र देवशर्मविमाख्यानं
१५०
१५१
...
च्छंकरालब्धवरेन्द्रकृतवृत्रवधनिरूपणम् इन्द्रस्य वृत्रववात्प्राप्तब्रह्महत्याया अग्न्यादिषु विभागकरपूर्वकस्थापनवर्णनम्, साभ्रमतीतीर्थस्नानादिन्द्रस्य ब्रह्महत्यानिर्मुक्तत्वकथनम् वराहूतीर्थमाहात्म्यम् ...
च...
...
...
...
| गीतातृतीयाध्यायमहिमवर्णनं तत्र जडनानो द्विजन्मन आख्यानं च
| गीताचतुर्थाध्यायमाहात्म्यं तत्र कन्ययोर्बदररीत्वमोचनाख्यानं च गीतापञ्चमाध्यायमाहात्म्यं तत्राऽऽख्यानं च गीताषष्ठाध्यायमाहात्म्यम्, तत्र जानश्रुत्यभिध
...
...
नृपत्याख्यानम् गीतासप्तमाध्यायमाहात्म्यम्, तत्राऽऽख्यानम्
१५२ गीताष्टमाध्याश्रमाहात्म्यम्, तत्र भावशर्माख्यद्विजस्य तद्भार्यायाथ राक्षसीत्वनाशाख्यानम्
१५३ १५४
साख्यानं गीतानवमाध्यायमाहात्म्यम् साख्यानं गीतादशमाध्यायमाहात्म्यम्
...
...
१५५ विश्वरूपाभिधगतैकादशाध्यायमाहात्म्यम्, तत्राऽऽ१५६ तीर्थमाहात्म्यम्, तत्र कुशेश्वरस्थितिवर्णनम् .. १५७
१५८
१५९ : ण्या हरिदक्षितपत्न्या दुराचाराभिधाया
१६०
आख्यानम्
...
...
...
ख्यायिका
गीताद्वादशाध्यायमाहात्म्यं साख्यानम् गीतात्रयोदशाध्यायमाहात्म्यम्, तत्रात्यन्तव्यभिचारि
...
१६३
१६
१६
१६
€
१७९
१७३
१७४
१७५
१७६
१७७
१७८
१७९
१८०
Ja
१८१૧૮૬
१८३४