________________
१७४८ महामुनिश्रीव्यासपणीतं
[६ उत्तरखण्डेमहेश्वर उवाचइति श्रुत्वा वचो दिव्यं गणास्ते गन्तुमुद्यताः । स्तुवन्तः परमं देवं शिवं शान्तमनामयम् ॥ ५१ गच्छन्तं च गणेशास्तमपश्यल्लुब्धकं तथा । गृहीतं यमदूतैस्तु पाशमुद्गरवारिभिः ॥ ५२ मुञ्चतैनं महात्मानमित्यूचुस्तान्गणेश्वराः। ततोऽब्रुवन्यमभटाः कस्मादेष विमुच्यताम् ॥ ५३ क्रूरामु यातनाखेप पापिष्ठो(त्यतां) जीवघातकः । ततस्ते हन्तुमारब्धाः खड़मुद्गरपट्टिशैः॥ ५४ गृहीत्वैनं महात्मानं किंकराः कालचोदिताः । प्रावर्तत महायुद्धमन्योन्यवधकाक्षिणाम् ॥ ५५ भिन्नमस्तककायाश्च शूलमुद्गरसायकैः । जर्जरीकृतदेहाश्च क्रन्दमानाः सुदारुणम् ॥ ५६ त्राहि प्राहीति गर्नन्तो गतास्ते यममन्दिरम् । निषादोऽथ गणीतो यत्र देवो महेश्वरः॥ ५७ दृष्टमात्रः शिवेनासौ निषादः सुखतां गतः । ततोऽसौ दिव्यदेहस्थः कुण्डलाभरणोज्ज्वलः ५८ । तस्मै दत्तं महेशेन विमानं सार्वगामिकम् । अक्षमालासमाकीर्ण पुष्पमालामलम्बितम् ॥ ५९ - नानारत्नसमायुक्तं नानावादित्रघोषितम् । भुव भोगान्मम पुरे यावदाभूतसंप्लवम् ॥ ६० एवं लब्धवरो भूत्वा ह्यतिष्ठच्छिवशासने । अथ दूता वदन्त्यग्रे धर्मराजपुरस्थिताः॥ ६१ रुधिरेणारुणाङ्गास्ते जर्जरीकृतमस्तकाः । प्रोचुश्च धर्मराजानं कृताञ्जलिपरिग्रहाः ॥ ६२
दूता ऊचुःशृणु राजन्यथावृत्तं युद्धं शिवगणैः सह । नीतोऽसौ पापकर्मा तु निपादो जीवघातकः॥ ६३ अस्माभिर्नीयते राजकालमाप्तस्त्वदाज्ञया । एतस्मिन्नेव काले तु परमेशगणेश्वराः॥ ६४ कालाग्निरुद्रसंकाशाः शूलटङ्कगदाधराः । सिद्धाः सहस्रहस्ताश्च त्रिनेत्राश्च जटाधराः ॥ ६५ दृष्टिनाः सर्वतोभद्रा भस्मपाण्डुरविग्रहाः । भुजंगहारवलयाः शशाङ्ककृतशेखराः ॥ ६६ गम्भीरोद्दण्डसंरावा ब्रुवन्तश्च मुहुर्मुहुः । तत्राऽऽगत्य त्वरायुक्ताः प्रोचुरस्मानिदं वचः ॥ ६७ मुञ्चतैनं महात्मानं तपसा दग्धकिल्विषम् । श्रुत्वा गणेश्वरवाक्यमुक्तमस्माभिरप्ययम् ॥ ६४ न मोक्तव्यो निपादो हि पापात्मा जीवघातकः । अनेन घातिता जीवा असंख्याता गणेश्वराः चित्राभिर्याननाभिस्तु वध्योऽयं हि यमाज्ञया । ते त्वस्मद्वचनं श्रुत्वा गणेशास्त्वतिगर्विताः॥७० शुलटङ्कगदाभिश्च खड़मुद्गरतोमरैः । भिन्दिपालकुठारेश्च वज्रमुष्टयुपलैस्तथा ॥ वयं इता गणेस्तैस्तैर्महावलपराक्रमः। बद्धस्तु विविधैः पाशैर्गृहीतो जीवघातकः॥ बहुनाऽत्र किमुक्तेन पुनस्तैरेव रक्षितः ॥
महेश्वर उवाचतेरेवमुक्तः संक्रुद्धो धर्मात्मा जीविनेश्वरः॥
यम उवाचपापिष्ठो जीवघाती च निपादो निर्गुगस्त्वयम् । कथं शिवपुरं याति चित्रगुप्त विचारय ॥ ७४
चित्रगुप्त उवाचनिरीक्ष्म पुस्तकं तेन न किंचित्सुकूनं कृतम् । धर्मबुद्धिर्न तस्यास्ति धर्माधर्मी (धर्म) न विन्दति एतस्मिन्नखिलं ज्ञातं सत्यं सत्यं वदाम्यहम् ॥
यम उवाचइति ज्ञात्वा निषादस्य चित्रगुप्तनिवेदितम् । मोऽहं चिन्तां करोमीह जन्तूनां पापकर्मणाम् ॥ गत्वा निवेदयिष्यामि ह्ययोग्यं तैस्तु यत्कृतम् ।।
७६