________________
१६८८
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेलोकानुग्रहकर्तारः परोपकृतिशालिनः । परमियरता नित्यं पञ्चयज्ञपरायणाः॥ आगत्य नैमिषारण्यमशेषगुणसंयुताः। कर्तुमारेभिरे सत्रमथ सूतः समाययौ ॥ तमाश्रममनुप्राप्तं जटावल्कलधारिणम् । प्रसन्नवदनं शान्तं परमार्थविशारदम् ॥ अशेषगुणसंपन्नमशेषानन्दशेवधिम् । भस्मोद्धूलितसर्वाङ्ग त्रिपुण्ड्राङ्कितमस्तकम् ॥ रुद्राक्षमालाभरणं जटामुकुटमण्डितम् । सर्वशास्त्रार्थतत्त्वज्ञं सर्वभूतहिते रतम् ॥ जितेन्द्रियं जितक्रोधं जीवन्मुक्तं जगद्गुरुम् । व्यासप्रसादसंपन्नं व्यासवद्विगतस्पृहम् ॥ वेदमार्गे सदानिष्ठं वेदमार्गप्रवर्तकम् । नैमिषेया महात्मानो महाभक्तिसमन्विताः॥ चित्राः श्रोतुं कथास्तत्र परिवग्रुः समन्विताः॥ अभिवाद्य मुनीस्तांस्तु सर्वानेव कृताञ्जलिः । अपृच्छत्स तपोवृद्धिमृषिभिश्चाभिनन्दितः ॥ २० अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु । निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः ॥ २१ मुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च । श्रोतुकामाः कथां पुण्यामिदं वचनमब्रुवन् ॥ २२
ऋषय ऊचुःअष्टादश पुराणानि सेतिहासानि कृत्स्नशः। त्वत्तः श्रुतान्यशेषाणि श्रोतव्यांशो न विद्यते २३
सूत उवाचशृण्वन्तु मुनयः सर्वे श्रोतव्यांशं मनोगतम् । यावज्ज्ञानं प्रवक्ष्यामि युष्माकं विदुषां पुरः ॥२४ ब्राह्म पुराणं प्रथमं पानं वैष्णवमेव च । शैवं भागवतं चैव भविष्यं नारदीयकम् ॥ मार्कण्डेयं तथाऽऽग्नेयं ब्रह्मवैवर्तमेव च । लैङ्ग तथैव वाराहं स्कान्दं वामनमेव च ॥ २६ कौम मात्स्यं गारुडं च ब्रह्माण्डं च ततः परम् । आयेष्वष्टादशस्वेषु पुराणेषु महत्सु च ॥ २७ द्वितीयं पायमित्युक्तं पुराणं रोमहर्षणे । पञ्चपञ्चाशदित्युक्तं सहस्रं ग्रन्थसंख्यया ॥ २८ तस्मिन्पुराणे हि मया माघमासस्य वैभवः । संक्षेपाद्वोऽग्रतो विप्रा वर्णितो न तु विस्तरात् २९
· ऋषय ऊचुःतस्मिन्पुराणे भवता माघमासस्य वैभवः । अग्रतो वर्णितोऽस्माकं तद्भयो वक्तुमर्हसि ॥ ३० एतेषामत्र सर्वेषां विस्मृतप्राय एव नः । इदानीमपि नेदीयान्माघस्तस्मात्कृपानिधे ॥ तद्भूयः श्रोतुकामानामस्माकं वर्णयाग्रतः ॥
(व्यास उवाच)मुनीनां वचनं श्रुत्वा सूतः पौराणिकोऽब्रवीत् ॥
सूत उवाचसाधु साधु महामाज्ञाः सत्प्रसङ्गः समीरितः। आलोक्य माघमासनमेतदर्थमिहाऽऽगतः ॥ ३३ वक्तुं वो माघमाहात्म्यमिति मत्वाऽऽगतोऽस्म्यहम् । भवद्भिश्च मुनिश्रेष्ठाः प्रश्नस्तत्सदृशः कृतः तस्माद्यः प्रवक्ष्यामि मुनयः शृणुताऽऽदरात् । रोमहर्षणनाम्नश्च शिष्यतायाश्च मद्गुरोः ॥ ३५ नारायणांशतायाश्च सदृशं प्रब्रवीमि वः । श्रोतृप्ररोचनार्थाय एकत्र ज्ञापनाय च ॥ ३६ पुराणानां च बाहुल्यात्सर्वत्रोद्धत्य सारवत् । केषु केषु पुराणेषु वर्णितं बहुधा बुधैः॥ ३७ माघस्य महिमानं तमुद्धत्योद्धत्य सारवत् । दिलीपायोक्तवान्पूर्व वसिष्ठो ब्रह्मनन्दनः ॥ ३८ तदहं भवतामग्रे समासाद्यासयोगतः । ब्रवीमि माघमाहात्म्यं यूयं शृण्वन्त्वनारतम् ॥ ३९