________________
, सविवरण-वस्तुरतकोशः। जयमंगला on सूत्र १५ अ. ३ अधिकरण १.
शास्त्रान्तरे चतुःषष्टिर्मूलकला उक्ताः । तत्र कर्माश्रया चतुर्विंशतिः। तद्यथा-गीतं, नृत्य, वाद्यं, कौशललिपिज्ञानं, वचनं, चोदारं, चित्रविधिः, पुस्तकर्म, पत्रच्छेद्यम्, माल्यविधिः, गन्धयुक्त्यास्वाद्यविधानं, रत्नपरीक्षा, सीवनं, रगपरिज्ञानम् , उपकरणक्रिया, मानविधिः, आजीवज्ञानम् , तिर्यग्योनिचिकित्सितम्, मायाकृतपाषण्डसमयज्ञानं, क्रीडाकौशलं, लोकशानं, वैचक्षण्य, संवाहनं, शरीरसंस्कारः विशेषकौशलं चेति ।
द्यूताश्रया विंशतिः । तत्र निर्जीवाः पञ्चदश । तद्यथा- .
आयुःप्राप्ति, अक्षविधानं, रूपसंख्या, क्रियामार्गणम् , बीजग्रहणम्, नयज्ञानं, करणादानं चित्राचित्रविधिः, गूढराशिः, तुल्याभिहारः, क्षिप्रग्रहणम् , अनुप्राप्तिलेखस्मृतिः, अग्निक्रमः, छलव्यामोहनम् , ग्रहदानं चेति ।
सजीवाः पञ्च । तद्यथाउपस्थानविधिः, युद्धं, रुतं, गतं, नृत्तं चेति । शयनोपचारिकाः षोडश । तद्यथा
पुरुषस्य भावग्रहणं स्वरागप्रकाशनम् , प्रत्यङ्गदानं, नखदन्तयोर्विचारो, नीवीप्रेसनं, गुह्यस्य संस्पर्शनानुलोम्यम्, परमार्थकौशलं, हर्षणं, समानार्थता कृतार्थता, असंप्रोत्साहनम् , मृदुक्रोधप्रवर्तनं, सम्यक् क्रोधनिवर्तन, क्रुद्धप्रसादनं, सुप्तपरित्यागः, चरमस्वापविधिः, गुह्यगृहनमिति।
चतन उत्तरकला:- साश्रुपात रमणाय शापदानम्, स्वशपथक्रिया, प्रस्थितानुगमनम्, पुनः पुनर्निरीक्षणं च । इति चतुःषष्टिर्मूलकलाः ।
जयमंगला टीका कामसूत्रे १ साधारणेऽधिकरणे ३ अध्याये, विद्यासमुद्देशप्रकरणम् । पृ. ३१ (C.S.S)
भावाः। - रतिः। हासः। शोकाक्रोधः। उत्साहः। भयम् । जुगुप्सा । विस्मयः । निर्वेदः ग्लानिः। शङ्का । असूया । मदः । श्रमः। आलस्यम् । दैन्यम् । चिन्ता । मोहः । स्मृतिः । धृतिः। ब्रीडा । चपलता । हर्षः । आवेगः । जडता । गर्वः। विषादः । औत्सुक्यम् । निद्रा । अपस्मारः। सुप्तम् । विवोधः । अमर्षः । अवहित्थम् । उग्रता । मतिः । व्याधिः । उन्मादः । मरणम् । त्रासः । वितर्कः। स्वेदः । स्तम्भः। कम्पः । अनम् । वैवण्यम् । रोमाञ्चः । स्वरसादः ।
(ना. शा. अ.७ काशी. सं सिरीझ) रति । हास । शोक । क्रोध । विस्मय । उत्साह । भय । जुगुप्सा । निर्वेद । ग्लानि । शङ्का । असूया । मद । श्रम । आलस्य । दैन्य । चिन्ता । मोह । स्मृति । धृति । क्रीडा ।