________________
सविवरण- वस्तुरत्नकोशः ।
९७. सप्तविधा भुक्तिः ।
११ शब्दः । २ स्पर्शः । ३ रूपं । ४ रसः । ५ गन्धः । ६ अभिमानः ।
७ देशः । इति ।
२ शब्द | ३ रस । ४ रूप । ५ गंध ।
९७) C gives no Vivarana
९७ ) E १ प्रतिमान | २ द्रव्य । ३ शब्द । ४ स्पर्श । ५ रूप । ६ रस । ७ गंध । ८ देशभक्ति ।
९७) F १ अभिमान | ७ स्पर्शभुक्तिश्चेति ।
"
९८ ) A ज्ञाने दाने धर्मे अर्थे कामे बले शत्रुधाते । समारंभोदितं च । ९८ ) B ज्ञाने धर्मे अर्थे कामे वले शत्रुघाते समारंमे स्थितं च ।
४ धर्म ।
५ अर्थ ।
।
३ बले ।
९८ ) E १ ज्ञान । २ दान । ३ वल । ८ घात । ९ समारंभ । १० उद्धतं चेति ९८) F १ ज्ञाने । २ दाने । मारणे । ८ समारंभे चेति । ९८ ) G १ ज्ञाने । २ दाने । घाते । ८ समारम्भो स्थितं च ।
३ धर्मे ।
*
४. कर्मे !
४ अर्थे ।
*
९८. अष्टविधमभिमानलक्षणम् ।
ज्ञाने दाने बले धर्मे धर्मार्थे शत्रु मारणे | समारंभे च युद्धे च
अभिमानं प्रचक्षते ॥
L
५ कामे ।
01
६ काम ।
५ कामे । ६ अर्थे ।
(
७५
-प
C
६ देश |
७.
1
७ शत्रु
1
६ बले । ७ शत्रु
९९. चतुर्विधं वात्सल्यम् । देवानां सद्गुरूणां च मन्त्राणां वल्लभे जने । स्नेहेन मानसं यच्च
तद्वात्सल्यं चतुर्विधम् ॥
९९) A B G देवानां सद्गुरूणां च मंत्राणां वल्लभे जने । स्नेहेन मानसं यच्च तद्वात्सल्यं चतुर्विधम् ॥
९९) C देवानां सद्गुरूणां च श्रियां वलयभोजने । स्नेहेन मानसं यच्च तद्वासे । ९९) वेदानां गुरूणां च मित्राणां वर्णभोजने । स्नेहेन मनसा यच्च तद्वात्सल्यं चतुर्विधम् ॥
९९) F' देवानां सद्गुरूणां मित्राणां वल्लभे जने । स्नेहेन संत[तौ] वात्सल्यं चतुर्विधम् ॥
*
1 E मुक्ति: 1; F भक्तिः ।