________________
सविवरण वस्तुरनकोशः।
७८) F gives no Vivarana
- ७९, दशविधं ब्राह्मयम् । । . १ प्रमाणं । २ संस्कारः । ३ कर्मवर्तनं । ४ होमः । ५ जापः । ६ श्रुताध्ययनं । ७ गार्हस्थ्यं । ८ वानप्रस्थं । ९ यतिः । १० ब्रह्मचर्य । इति ।
७९) A १ लक्षण। २ प्रमाण। ३ संस्कार। ४ कर्म। ५ ब्रह्मचारि। ६ गृहस्थ। ७ वानप्रस्थ । ८ यति। ९ ब्रह्मपर्यंत । १० वर्तन ।
७९) B १ लक्षण। २ प्रमाण। ३ संस्कार। ४ कर्म। ५ वर्त्तन। ६.ब्रह्मचारी। ७ गृहस्थ । ८ वानप्रस्थ । ९ यति । १० ब्रह्मपर्यंत।
७९) C१ तत्त्व। २ प्रमाण । ३ संस्कार। ४कर्म । ५ वर्तन । ६ ब्रह्मचारी। ७ गृहस्थ । ८ वानप्रस्थ । ९ यति। १० ब्रह्मपर्यकश्चेति ।
७९) D१ प्रमाण । २ संस्कार। ३ कर्मवर्तन । ४ होम । ५जाप। ६ श्रुता. ध्ययन । ७ वानप्रस्थ । ८ गृहस्थ । ९ यति। १० ब्रह्मपर्य[त] चेति ।
७९) E१प्रमाण । २ संस्कार । ३ कर्म। ४ वर्तन । ५ ब्रह्मचारी। ६ गृहस्थ। ७ वानप्रस्थ। ८ यती।
७९) F १ लक्षण। २प्रमाण । ३ संस्कार। ४ कर्म। ५वर्तन । ६ब्रह्मचारी। ७ गृहस्थ । ८ वानप्रस्थ । ९ यति । १० ब्रह्मचर्य । चेति ।
७९) G १ प्रमाण। २संस्कार। ३ कर्म। ४ वर्तन। ५ ब्रह्मचारी। ६ गृहस्थ । ७ वानप्रस्थ । ८ यति। ९ ब्रह्म। १० पर्यंत ।
**
vrwwwwww~~
८०. चतुर्विधं साङ्ख्यम् । १ तत्त्वं । २ प्रमाणं । ३ प्रकारः। ४ सर्वात्मं । इति । । ८०) AG १ तत्त्व । २ प्रमाण ।. ३ प्रकार। ४ सर्वात्मपर्यंत । , ८०) B १ तत्त्व। २ प्रमाण । ३ प्रकार। ४प्रमेद। ५ प्रमोदपर्यंत । ६ सर्वात्मपर्यत ।
८०) ० १ तत्त्वांग। २ सर्वात्मता। ३ प्रमाणं । ४ प्रकार ।। ८०) D १ तत्त्वप्रमाणं। २ सर्वात्मा। ३प्रकार। ४ कार्य। चेति । ८०) E १ तत्त्व। २ प्रमाण । ३ सर्वात्मा। ४ प्रकारपर्यंतश्चेति । ८०) १ तत्त्व। २ प्रमाण । ३ संस्कार। ४ सर्वात्म। चेति ।
८१. सप्तविधं जैनम् ।
१ सर्वज्ञः । २ धर्मः। ३ तत्त्वार्थः। ४ प्रमाणं । ५ प्रतिमा । ६ प्रभेदः । ७ सिद्धिः । इति । 1 DE ब्राह्मण्यं ।। G बाधं लक्षण।