________________
। सविवरण-घस्तुरतकोशः।
७४) F १ संस्कृतं। २ प्राकृतं । ३ अपभ्रंशं । ४ पैशाचिक। ·५ सूरसेन । ६ मागधं चेति।
* . ७५, पञ्चविधं पाण्डित्यम् ।
१ वक्तृत्वं । २ कवित्वं । ३ वादित्वं । ४ आगमिकत्वं । ५ सारखतप्रमाणं । इति । . ७५) C १ वक्तव्यं । २ वशित्वं । ३ आगम । ४ सारस्वत ।, ५ प्रमाणं । चेति ।
७५) D १ वक्तृत्वं । २ आगमित्वं । ३ शास्त्रसंस्कार। , ४ प्रौठित । ५सारस्वतप्रमाणं।
७५) E१ वक्तत्वं । २ वादिकत्वं। ३ कवित्वं । ४ आगमत्वं । ५गमत्वं । ७५) F १ वकृत्वं । २ वादस्क(?दित्व)। ३ कवित्वं । ४ आगमत्वं । ५ गमत्वं चेति ।
७६. चतुर्विशतिविधं वादलक्षणम् ।।
१ उत्पत्तिः। २ समाप्तिः। ३ सत्यवादः। ४ प्रतिवादः । ५ पक्षः। ६ प्रतिपक्षः। ७ प्रमाणं । ८ प्रमेयं । ९ प्रभेदः । १० प्रश्नः। ११ प्रत्युत्तरः । १२ दूषणं । १३ अर्थान्तरं । १४ उपन्यासः। १५ अनुवादः। १६ आदेशः। १७ निर्वाहः । १८ निर्णयः। १९ विग्रहस्थानं । २० अर्थान्तरसमता । २१ सुखरत्वं । २२ उच्चारणं । २३ जयः। २४ पराजयः । इति । ___७६) A.B १ उत्पत्ति। २ सभापति। ३ सत्यवादि। ४ प्रतिवादि। ५ पक्षप्रमाण । ६प्रमेय । ७प्रमोद। ८प्रश्न। ९प्रत्युत्तर। १० दूषण। ११ भूषण । १२ अर्थातर। १३ उपन्यास। १४ अनुवाद। १५ आदेश। १६ निर्वाह । १७ निर्णय। १८ निश्चय । १९ स्थान। २० समता। २१ निग्रह। २२ जय। २३ अजय ।'
७६) C१ उत्पत्ति। २ सभापति। ३ सत्यवाद। ४ पक्ष। ५प्रतिपक्ष । ६प्रमाण । ७ प्रमेय । ८प्रमेद। ९ प्रसन्न । १० प्रत्युत्तर। ११ दूषण। १२ उपन्यास। १३ आदेश। १४ निर्णय। १५ निश्चय। १६ नियम। १७ अर्थ। १८ समता। १९ वर्णन । २० माधुर्य । २१ सुस्थरत्व। २२ उधारण । २३ जय । २४ पराजय ।
७६) D १ उत्पत्तिः। २ सभापति। ३ सत्यवादी। ४ पक्षि। . ५ प्रतिपक्षि । ६प्रमाण । ७प्रमेय । ८प्रसन्न। ९प्रमेद। १० उत्तरप्रत्युत्तर। ११ दूपण । 1 2 पंचपांडित्य। 2 C चतुर्विंशतिविधं नादलक्षणं ।
-