________________
सविवरण-चस्तुरनकोशः। ६७. चतुर्विधं गान्धर्वम् । १ अवधानगतं(?) । २ स्वरगतं । ३ पदगतं । ४ तालगतं । इति ।
६७) C E F १ स्वरगतं । २ पदगतं । ३ तालगतं । ४ अवधानगतं । ६७) D १ स्वरगतं । २ पदगतं । ३ अवधानं चेति ।
६८, त्रिविधं गीतम् । १ महागीतं । २ अनुगीतं ।
३ उपगीतं । इति ।
६८) A B G १ महागीतं । २ अनुगीतं । ३ अपगीतं । ६८) D १ उपांगगीतं। २ महागीतं । ३ अनुगीतं चेति । ६८) Egives only त्रिविधं गीतं but does not mention the names. ६८) F १ महागीतं । २ उपगीतं । ३ अनुगीतं ।
६९. षेत्रिंशद्गीतगुणाः। .
१ सुवरं । २ सुतालं। ३ सुपदं। ४ शुद्धं । ५ ललितं । ६ सुबन्धं । ७ सुप्रमेयं । ८ सुरागं । ९ सुरसं। १० समं । ११ सदर्थं । १२ सुग्रहं । १३ सुश्लिष्टं । १४ क्रमस्थं । १५ सुसमयकं ( ? सुयमकं)। १६ सुवर्ण। १७ संपूर्ण । १८ सालंकारं । १९ सुभाषाढ्यं । २० सुगन्धस्थं ( ? सुगंभीरं)। २१ व्युत्पन्नं । २२ मधुरं । २३ स्फुटं । २४ सुप्रभ । २५ प्रसन्नं । २६ कंपितं । २७ समजातं । २८ रोद्रगीत । २९ ओजःसगतं ( ? ओजःसंगतं) । ३० द्रुतं। ३१ मुखस्थापकं । ३२ हतांशं । ३३ विलंम्बितं । .३४ अग्राम्यं । . ३५ मध्यं । ३६ सुप्रमाणं । इति ।
६९) A १ सुस्वरं। २ सुतालं। ३ सुपदं। ४ शुद्धं । ५ ललितं । .६ सुवध । ७ सुप्रमेयं । ८ सुरागं । ९ सुरसं। १० समं। ११ सदध(थ)। १२ सुग्रहं । १३ श्लिष्टं । १४ क्रमस्थं । १५ सुसमयकं(?सुयमकं)। १६ सुवर्ण । १७ सुरक्तं । १८ सुसंपूर्ण। १९ सालंकारं। २० सुभापाद्यं । २१ सुगंधस्थं। २२ व्युत्पन्नं। २३ मधुरं,। _1_F षट्त्रिंशद् गुणाः।
-
-
-
--
-
-
-