________________
सविवरण-वस्तुरत्नकोशः। । ४५) । १ उच्चैर्निष्ठीवती । २ सानुरागनिरीक्षणं । ३ श्रवणसंयमनं। ४ अंगुलीस्फोटनं । ५ मुद्रिकाकर्पणं । ६गुप्तांगदर्शनं । ७ परिधानसंयमनं। ८ निश्वासोश्वा(१च्छा)सनं । ९ प्राक(?)विजृभणं । १० वालमुखचुंबनं । ११ प्रियलक्षणं(?श्लेषणं)। १२ अतिक्रांतप्रेक्षणं । १३ पश्चान्नामस्मरणं ।
४५) F १ सानुरागनिरीक्षणं । २ श्रवणसंयमनं। ३ अङ्गुल्या मोटनं। ४ मुद्रिकाकर्षणं। ५ गुप्ताङ्गदर्शनं। ६ सख्या सह हसनं। ७ स्तनोपपीडनं। ८ भूपणोद्घाटनं । ९ नूपुरोत्कर्पणं । १० कर्णकण्डूयनं । ११ केशप्रकीर्णनं । १२ प्रावरणसंयमनं । १३ नखविलेखनं। १४ वि(?नि)श्वासोच्छासनं। १५ प्रार विजृम्भणं । १६ वालालिङ्गनं । १७ वालकमुखचुम्बनं। १८ प्रियलेपणं। १९ अतिक्रान्तप्रेक्षणं। २० परोक्षे नामस्मरणं। २१ गुणव्यावर्णनं। २२ संभोगवाञ्छा चेति ।
४६. चतुर्विशतिरसतीनां लक्षणानि ।
१ द्वारदेशे शायिनी। २ पश्चादवलोकिनी। ३ पुंश्वली सखी । ४ भोगार्थिनी। ५ गोष्ठिप्रिया । ६ राजमार्गाश्रिता । ७ पतिद्वेषिणी । ८ पतिरहिता । ९ हीनाङ्गभार्या । १० मृतापत्या । ११ बहुदेवरालापिनी । १२ बहुदेवतापूजिनी। १३ विनोदप्रिया । १४ भोगिनी [ सखी]। , १५ अतिमानिनी । १६ कृत्रिमलज्जान्विता । १७ परप्रीतिरता । १८ वृद्धभार्या । १९ सततहास्या । २० प्रोषितभर्तृका। २१ लोभान्विता । २२ बहुभाषिणी । २३ क्रीडनप्रिया । २४ वंध्या । इति ।
४६) A B १ द्वारदेशे शायिनी । २ पाश्चात्यावलोकिनी । ३पुंश्चली सखी। ४ भोगिनी। ५गोष्ठिप्रिया। ६ राजमार्गाश्रिता। ७ पतिद्वेषिणी। ८ पतिरहिता। ९ हीनांगभार्या । १० मृतापत्या । ११ वहुदेवरालापिनी । १२ बहुदेवतापूजनी । १३ विनोदकारिणी। १४ भोगार्थिनी। १५ अतिमानिनी। १६ कृत्रिमलजान्विता। १७ परप्रीतिरता । १८ वृद्धभार्या। १९ सततहास्या। २० प्रोषितभर्तृका। २१ लोभान्विता। २२ वहुभाषिणी। २३ कीडनप्रिया। २४ वंध्या।
४६) १ द्वारदेशशायिनी। २ पश्चादवलोकिनी । ३ पुंश्चली। ४ भोगिनी । ५गोष्ठिप्रिया। ६ राजमार्गमाश्रिता। ७ पतिद्वेषिणी। ८ पतिरहिता। ९दा(?ही)नयुवतीनां संगिनी । १० जलवाहनीनां संगिनी ।, ११ विनोदप्रिया । १२ अतिमानिनी । १३ दूर जलानयने गच्छति । १४ कुंभकाररजकानां संगिनी । “१५ कुहिनी । १६ तत्रिमलजान्विता(?कृत्रिमलज्जान्विता)। १७ अप्रणीता। १८ संत(?सतत)हास्या.।' १९ लोभान्विता । २० वहुभाषिणी। २१ क्रीडनप्रिया। २२ केशसंवाहनप्रियां। २३ आत्मगृहं परित्यज्य परगृहे वार्ता करोति । २४ स्वपति परित्यज्य अन्यमाकांक्षति।
1 A BG अथ चतु, चतुर्विंशत्यसतीलक्षणानि ।, C D चतुर्विंशति असतीनां लक्षणानि । 2 B पश्चादवलोकनी ।.