________________
४०
३१. चत्वारो महानायकाः ।
१ धीरोद्धत । २ धीरोदात्त । ३ धीरललित । ४ धीरशान्त । इति ।
३१ ) A १ धीर । २ वीरोदात्त । २ उद्धत ।
B १ धीर । C 1 gives no Vivaraṇa DEF १ धीरोद्धत । २ धीरोदात्त । ३ धीरललित |
G १ धीर ।
२ उद्धत ।
३ वीरोदात्त ।
सविवरण- वस्तुरनकोशः ।
३२. चत्वारो नायकाः ।
१ अनुकूल ।
३२) C १ अनुकूल । D १ दक्षिणः । E १ दक्ष । F१ अनुकूल ।
२ दक्षिण ।
1 A G नायक । B नायक ।
३ धीरललित ।
३. वीरोदात्त ।
२ दक्षिण । २ अनुकूल । २ अनुकूल ।
२ दक्ष |
**
३ शठ ।
४ उद्धत ।
४ वीरललित ।
३ धृष्ट । ३ शिव । ३ शठ ।
३ शत ।
****
४ धीरोपशांत । ४ वीरललित |
४ धृष्ट । इति ।
४ पडश्च ।
४ धृष्टश्वेति ।
४ धृष्टश्वेति ।
४ धृष्टश्चेति ।
३३. द्वात्रिंशद् नायकगुणाः ।
१ कुलीन । २ शीलवान् । ३ वयस्थ । ४ शूरवान् । ५ संततव्यय । ६ प्रीतिवान् । ७ सुराग । ८ सावयववान् । ९ प्रियंवद । १० कीर्ति११ त्यागी । १२ विवेकी । १३ शृङ्गारवान् । १४ अभिमानी ।
वान् ।
१६ समुज्वलवेषः ।
२२ सुगंध ।
१५ श्लाघ्यवान् । १७ सकलकलाकुशल | १८ सत्यवंत । १९ प्रिय । २० अवदान । २१ सुजन । २३ सुवृत्तमंत्र । २४ क्लेशसह । २५ प्रदञ्चपध्यः । २७ उत्तमसत्य । २८ धर्मिष्ठमहोत्साही । २९ गुणग्राही । ग्राही । ३१ क्षमी । ३२ परिभावक । इति ।
२६ पंडित ।
३० सुपात्र
2 G नायिकाः
3 A द्वात्रिंशणनायक 1; E द्वात्रिंशहुगो नायक: 1, R द्वात्रिंशगुणो नायकः ।