________________
૨૮
सविवरण-वस्तुरत्नकोशः। १५ सेरटकदेशः । १६ ‘तामलिप्तदेशः । १७ किरातदेशः । १८ सौवीरदेशः। १९ बोक्काणदेशः।
उत्तरापथदेशाः-१ गूर्जरदेशः। २ सिंधुदेशः। ३ केकाणदेशः। ४ नेपालदेशः। ५ टाकदेशः। ६ तुरुष्कदेशः। ७ ताईकारदेशः । ८ बर्बरदेशः। ९ कीरदेशः। १० खसदेशः। ११ काश्मीरदेशः। १२ हिमालयदेशः। १३ श्रीराष्ट्रदेशः। १४ वज्रलदेशः।।
दक्षिणापथदेशाः-१ सिंहलदेशः। २ चउडदेशः। ३ कोरलदेशः। ४ पांडुदेशः। ५ आन्ध्रदेशः। ६ विंध्यदेशः। ७ कर्णाटदेशः। ८ द्रविडदेशः। ९ श्रीपर्वतदेशः। १० विदर्भदेशः । ११ धाराधरदेशः। १२ कांजीदेशः । १३ तापीतटदेशः । १४ महाराष्ट्रदेशः। १५ आभीरदेशः । १६ नर्मदातटदेशः । १७ मलयदेशः । १८ वराटदेशः। १९ उरलदेशः।
२०) A पूर्वदेशाः-१ अगदेश। २वंगदेश। ३ गौडदेश। ४कन्यकुज। ५ कलिङ्ग । ६ गोष्ट । ७ अंग। ८ वंगाल। ९ कुरंग। १० राठ। ११ वारंध्री। १२ यामुन । १३ सरयूपार । १४ अतर्वेद । १५ मगध । मध्यदेशा:-१ कुरु। २ डाहल । ३ कामरू। ४ उड। ५पंचाल। ६सौरसेन । ७ जालंधर। ८लोहपाद। पश्चिमस्थल-१ वालंभ। २ सौराष्ट्र। ३ कुंकुण । ४ लाट। ५श्रीमाल। ६ अर्बुद । ७ मेदपाट। ८ कच्छ । ९ मालव। १० अवंती। ११ पारियात्र। १२ कंवोज। १३ तामलिप्त। १४ किरात। १५ सेरटक। १६ सौवीर। १७ बीकाण। उत्तरापथ-१ गूर्जर। २ सिंधु। ३ केकाण । ४ नेपाल। ५ तुरष्क। ६ ताजिक। ७ वर्वर। ८ खसकीर । ९ काश्मीर। १० वज्रल। ११ हिमालय। १२ लोहपुर। १३ श्रीराष्ट्र । दक्षिणापथ-१ मलय। २ सीघल। ३ पांड। ४ कोरल। , ५ अंध्र । ६विध्य । ७ कर्णाट। ८ द्रविड। ९ श्रीपर्वत । १० वैदर्भ। ११ विराट। १२ उरल। १३ तापीतट । १४ महाराष्ट्र। १५ आभीर। १६ नार्मद। १७ कामाक्ष। १८ कंडु । १९ पापांतिका। २० चौड। २१ आराढ्य । २२ वरेंद्र। २३ गंगापार । २४ सौसष । २५ कांती। २६ नागणिक। २७ द्वीपदेशाश्चेति ।
२०) B पूर्वदिशि देशाः-१ अंगदेशः। २वंगदेशः। ३गौडदेशः। ४ कन्यकुब्ज । ५ कलिङ्ग। ६गोष्ट। ७ बगाल। ८ कुरंग। ९ सरठ। १० वारंद्री। ११ यामुन । १२ सरयूपार। १३ अंतर्वेद । १४ मगध। मध्यदेशाः-१ कुरु। २ डाहल। ३ कामरू। ४ उड। ५ पंचाल। ६ सौरसेन । ७ जालंधर। ८ लोहपाद । पश्चिमस्थल-१ वालंभ। २ सौराष्ट्र। ३ कुंकुण। ४ लाट। ५ श्रीमाल | ६ अर्बुद । ७ मेदपाट। ८ मरु। ९ कच्छ। १० मालव। ११ अवंती।