________________
२४
A
सविवरण- वस्तुरत्नकोशः ।
१९. चतुरशीतिर्विज्ञानानि । :
४ कर्मविज्ञानं ।
१ हेतुविज्ञानं । २ तत्त्वविज्ञानं । ३ मोहविज्ञानं ।
५ धर्मविज्ञानं । ६ लक्ष्मीविज्ञानं ।
७ योगविज्ञानं ।
९ शंखविज्ञानं । १० दंतविज्ञानं ।
११ का विज्ञानं ।
१४ वचनविज्ञानं ।
१७ पारंपर्यविज्ञानं ।
२० मेघविज्ञान ।
२१ यंत्रविज्ञानं ।
विज्ञानं । १३ रसायनविज्ञानं । विज्ञानं । १६ गुरुत्वविज्ञानं । विज्ञानं । १९ वैद्यकविज्ञानं । २२ मंत्रविज्ञानं । २३ मर्दनविज्ञानं । २४ नेपथ्यविज्ञानं । २५ मस्तक - विज्ञानं । २६ इष्टिविज्ञानं । २७ लेपविज्ञानं । २८ सूत्रविज्ञानं । २९ चित्रकर्मविज्ञानं । ३० रंगविज्ञानं । ३१ शूचिकर्मविज्ञानं । ३२ शकुनविज्ञानं । ३३ छद्मविज्ञानं । ३४ गंधयुक्तिविज्ञानं । ३५ आरामविज्ञानं । ३६ शैलविज्ञानं । ३७ काव्यविज्ञानं । ३८ कांस्यविज्ञानं । ३९ काष्ठविज्ञानं । ४० कुंभविज्ञानं । ४१ लोहविज्ञानं । ४२ पत्रविज्ञानं । ४३ वंशविज्ञानं । ४४ नखविज्ञानं । ४५ तृणविज्ञानं । ४६ प्रासादविज्ञानं । ४७ धातुविज्ञानं । ४८ विभूषणविज्ञानं । ४९ स्वरोदयविज्ञानं । ५० द्यूतविज्ञानं । ५१ अध्यात्मविज्ञानं । ५२ अग्निविज्ञानं । ५३ विद्वेषणविज्ञानं । ५४ उच्चाटनविज्ञानं । ५५ स्तंभनविज्ञानं । ५६ वशीकरणविज्ञानं । ५७ वस्तुविज्ञानं । ५८ स्वयंभूविज्ञानं । ५९ हस्तिशिक्षाविज्ञानं । ६० अश्वविज्ञानं । ६१ पक्षिविज्ञानं । ६२ स्त्रीकामविज्ञानं । विज्ञानं ।
६५ पशुपाल
६३ चक्रविज्ञानं । ६६ कृषिविज्ञानं ।
६४ वस्त्राकारविज्ञानं । ६७ वाणिज्यविज्ञानं ।
६८ लक्षण
विज्ञानं । ६९ कालविज्ञानं । ७० शस्त्रबंधविज्ञानं । ७१ शुद्ध करविज्ञानं । ७२ विशुद्धकरविज्ञानं । ७३ आखेटकविज्ञानं । ७४ कौतूहलविज्ञानं । ७५ कोशविज्ञानं । ७६ पुष्पविज्ञानं । ७७ इंद्रजालविज्ञानं ।
1ABFG अथ चतु' |
८ देवविज्ञानं ।
१२ गुटिका
१५ कवित्व -
१८ ज्योतिष्क