________________
वस्तु र त्न को शः।
अथातो वस्तुविज्ञानं रत्नकोशं व्याख्यास्यामः । सर्वशास्त्रमयं रम्यं सर्वज्ञानप्रकाशकम् । खल्पग्रन्थं सुबोधार्थं रत्नकोशं समभ्यसेत् ॥१॥ तत्र शतेन सूत्राणां कर्तव्यः सङ्ग्रहो यथा । तत्रादौ
१ त्रीणि भुवनानि । २ त्रिविधं लोकसंस्थानम् । ३ त्रिविधा भूमिः। ४ त्रिविधाः पुरुषाः। . ५ त्रयः पदार्थाः। ६ चत्वारः पुरुषार्थाः । । ७ षटत्रिंशद् राजवंशाः" । ८ सप्ताङ्गं राज्यम् । ९ षण्णवती "राजगुणाः । १० षट्रत्रिंशद् राजपात्राणि । ११ षट्त्रिंशद् राजविनोदाः। १२ अष्टादशविधास्थानम् । १३ चतस्रो राजविद्याः। • १४ चतस्रो राजनीतयः ।
___1 puts अथ(व)स्तुविज्ञानं aftel व्याख्यास्याम I, CF drop from अथातो to स्याम ।; D drops from अथातो to तत्रादौ । 2 0°ज्ञानमयं. 30 सर्वबुद्धि । 4 c सुबोधाय। 5 AB तमभ्यसेत् । 6 F सर्वत्र। 7 ABD drop कर्तव्यः । 85 त्रिभुव । 91CF लोकाया। 10 ABC पुरुषाणामर्था । 11 : राजविनोदा । 12 # "प्तांगरा। 13 F पत्रिंशद् राना गुणा । ९ । पण्णवती रागां गुणा । १०. 14 AM “विघं स्था"1, 0 °विधमा (म)हास्थानम् ।, ६ धं आ ।