________________
INTRODUCTION
Ends: पञ्चविघं प्रभुत्वं । कुलप्रभुत्वं । दानप्रभुत्वं । स्थानप्रभुत्वं । उभयप्रभुत्वं ॥ १०॥ Colophon : इति रमकोशसूत्रशतव्याख्यानं समाप्तम् ॥ लोलाडापामे । पं. धनसागर मुनिष्टक्षतम् ।
__ वा. पुन्यमंडणगणिजोग्यं । श्रीः । श्रीरस्तु । कल्याणमस्तु । Ms. C . Source : Gujarat Vidya Sabha, Ahmedabad. No.: 2165 Material: paper. Folios : 12 Size: 8x4.5 inches, Area of writing : 6.5 x 3.75 inches. Number of lines : 11 lines per page. Number of letters. 31 to 33. Age : Samvat 1755 (ie. 1699 A. D ) Author: Prthvīdharācārya, Script. Devanāgarī, Begins : श्रीहरि । सर्वज्ञानमयं रम्यं सर्वबुद्धिप्रकाशकम् ।
स्वल्पग्रंथं सुवोधाय रत्नकोशं समभ्यसेत् ॥ तत्रादौ त्रीणि भुवनानि । त्रिविधं लोकस्थानं ।...पंचविधं प्रभुत्वं ॥ १०॥ इत्यनुक्रमणिका ॥ गणराजं नमस्कृत्य गजतुण्डं सुरोत्तमम् ।
____समस्तविघ्नहतारं रत्नकोशं उदीर्यते ॥ १॥ Ends : अष्टौ लब्धयोग । अणिमा । महिमा । लघिमा । गरिमा । प्राप्ति । प्रकाम्यं । ईशत्वं । वशित्वं । Colophon इति श्रीपृथवीधराचार्यकृत रत्नकोश संपूर्णम् । शुभं भवतु । कल्याणमस्तु । सवत् १७५५ वर्षे
फाल्गुनमासे शुक्रपक्षे लिखितं गिरिनारायणज्ञातीय भट्टवालकृष्णसुत भट्टरामकृष्णेन लिखितं ।
श्रीरस्तु । श्री। हरिर्जयति । श्री। श्री। श्री। Ms. D Source: Muni Jinavijayaji's collection, Rajasthan.
No.:? Material Kashmirian paper Folios: 3,(incomplete ) Size: 9.45x45 inches. Number of lines. 21 Number of letters. 61 Age: not mentioned; appears to be not later than 15th cent A, D, Author: not mentioned. Script: Devanagari.