________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-- १०२] ३. बलात्कार गण-कारंजा शाखा
लक्ष्मीवल्लभरंगनाथमहिते श्रीवीरपृथ्वीपतेः । आस्थाने विबुधवजं विजयवाग्वृत्तेर्विजित्यावनौ विद्यानंदमुनीश्वरो विजयते साहित्यचूडामणिः ॥ वीरश्रीवरदेवरायनृपतेः सद्भागिनेयेन वै पद्मांयाकलगर्भवाधिविधुना राजेंद्रवंद्यांघ्रिणा । श्रीमत्सालुवकृष्णदेवधरणीकांतेन भक्त्यार्चितो विद्यानंदमुनीश्वरो विजयते स्याद्वादविद्यापतिः ।। यो विद्यानगरीधुरीणविजयश्रीकृष्णरायप्रभोरास्थाने विदुषां गणं समजयत्पंचाननो वा गजम् । सद्वाग्भिनखरैरुदात्तविमलज्ञानाय तस्मै नमो विद्यानंदसुधीश्वराय जगति प्रख्यातसत्कीर्तये ॥ शाके वह्निखराब्धिचंद्रकलिते संवत्सरे शार्वरे शुद्धश्रावणभाक्कृतान्तधरणीतुग्मैत्रमेषे रवौ । फर्किस्थे सुगुरौ जिनस्मरणतो वादींद्रवृन्दार्चितः विद्यानंदमुनीश्वरः स गतवान् स्वर्ग चिदानंदकः ।
(भा. ग्र. पृ. १२६) लेखांक १०२ - दशभक्त्यादि महाशास्त्र देवेंद्रकीर्ति
स्वामिविद्यादिनंदस्य भारतीभाललोचनं । सूनुर्देवंद्रकीार्यो जातो भट्टारकाग्रणीः ॥ बलात्कारगणांभोजभास्करस्य महाद्यतेः । श्रीमद्देवेंद्रकीाख्यभट्टारकशिरोमणेः ॥ शिष्येण ज्ञातशास्त्रार्थस्वरूपेण सुधीमता । जिनेंद्रचरणाद्वैतस्मरणाधीनचेतसा ।। वर्धमानमुनींद्रेण विद्यानंदार्यबंधुना । कथितं दशभक्त्यादिशासनं भव्यसौख्यदं ॥ शाके वेदखराब्धिचंद्रकलिते संवत्सरे श्रीप्लवे सिंहश्रावणिके प्रभाकरशिवे कृष्णाष्टमीवासरे । रोहिण्यां दशभक्तिपूर्वकमहाशास्त्रं पदार्थोज्ज्वलं विद्यानंदमुनिस्तुतं व्यरचयत् सद्वर्धमानो मुनिः ।।
(भा. प्र. पृ. १२२)
For Private And Personal Use Only