________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Ach
- ७६३] १६. काष्ठासंघ-नन्दीतट गच्छ २९१ लेखांक ७६० - गुरुपादुका
विजयकीर्ति स्वस्तिश्री सं. १८१२ माघ सुदी ५ गुरौ काष्ठासंघे श्रीविजयकीर्तिगुरूपदेशात् सुरेंद्रकीर्तिगुरुपादुका नित्यं प्रणमति ।
(सूरत, दा. पृ. ५२) लेखांक ७६१ - शीतलनाथ मूर्ति
स्वस्तिश्री नृपविक्रमात् १८१२ माघ सुदी ५ गुरौ श्रीमत् काष्ठासंघ नंदीतटगच्छे विद्यागणे श्रीरामसेनान्वये भ. श्रीलक्ष्मीसेन तत्पट्टे भ. श्रीविजयकीर्तिविजयराज्ये सुरतबंदरे वास्तव्य मेवाडा ज्ञाती लघुशाखायां सा सनाथा बिशनदास सुत विठल भ्राता मूलजी इत्यादि पुत्रपौत्रादि विह सह श्रीसीतलनाथबिंब नित्यं प्रणमति ।
( सूरत, दा. पृ. ५०) लेखांक ७६२ -- गुरुपूजा
श्रीमत् श्रीभूषणाख्यः तदुपरि शशिकीर्युत्तरे राजकीर्तिः । सेनांतश्चेदिरादिस्तदनु शतमखस्योत्तरे भूषणेति ॥ श्रीमानेव सुरेंद्रकीर्तिरभवत् लक्ष्मी च सेनो ह्यतः । तत्पट्टे जयतामसौ विजयकीाख्यः सदा बुद्धिमान् ।।
( ना. ५७) लेखांक ७६३ - अकृत्रिम चैत्यालयबावनी सकलकीर्ति
देश वराड मझारि नगर अंजनपुर सोभै । तिहां जिनवरना चैत्य पद्मप्रभ मन मोहै ॥ पूज करै अति सार श्रावक विविध प्रकारी । संघ चतुर्विध दान देइ शक्ति अनुसारी ।। संवत्सर अष्टादश सही षोडश ऊपरि जानए। आश्विन मास सुभ सुक्ल पक्ष पंचम्यां गुरुवार बखाणए ।। ५५ काष्ठासंघ विख्यात गछ नंदीतट जानो। सुरेन्द्रकीर्ति गुरु सार तत पद नाम बखानो॥
For Private And Personal Use Only