________________
Shri Mahavir Jain Aradhana Kendra
- ७५६ ]
www.kobatirth.org
१६. काष्ठासंघ- नन्दीतट गच्छ
काष्ठासंघ सुगछ लाडवागढ बड भागी । बरवाल विख्यात न्यात श्रावक गुणरागी । जिनधर्मी जमुना संघपति सुत पूंजा संघपति वचन ।
चितमैं घरी अत्याग्रह थकी रची सुधनसागर रचन ।। १४५ aise शत एकवीस शालिवाहन शक जाणो ।
रस भुज भुज भुज प्रमित वीर जिन शाक बखाणो || विक्रम शाe विवक्त वरस सत्रासे बीते । उत्तर छप्पनमांहि असित आश्विन बी दीजे ॥ कृतमंगल मंगलवार दिन मंगल मंगल तेरसी । धनसागर पासजिनेसका षट्पद वचन कहे रसी ॥
१४६
लेखांक ७५५
Acharya Shri Kailassagarsuri Gyanmandir
पद्मावती पूजा
श्रीमद्रनाथस्य च चचैत्यालये वरे । काष्ठासं गुणोपेते गच्छे नंदीतटाह्वये ।। १ विद्यानामगणे रम्ये भट्टारकपुरंदराः । श्रीमद्रामसेनाह्ना अभूवन् सर्वसिद्धिदाः ॥ २ तदन्वयवियच्छोभाकरणे सूर्यतुल्यभाः । जाता भट्टारका भव्याः श्रीइंद्रभूषणाह्वयाः ॥ ३ तत्पादांबुजभृंगाभाः श्रीमत्सुरेंद्र कीर्तयः । चक्रे पद्मावतीपूजा तै: श्रीसूर्यपुरे वरे ॥। ४ श्रीमद्दक्षिणदेशीयः अंजनपुरवास्तव्यः । हिरासंघपतिः परं ।। ५ तत्सुतोप्यतिधर्मिष्ठः पुंजाख्यः सद्गुणोदधिः । तस्याग्रहवशाद्रम्या नानापद्यसमन्विता ॥ ६ हिमुन्येश्वरात्री १७७३ प्रमिते वत्सरे मुदा । aौ च कृष्णपंचम्यां मासे भाद्रपदाह्वये ।। ७
लेखांक ७५६ - कल्याणमंदिर स्तोत्र
काष्ठांवर गण गण रयण अति सौम्याकारं ।
For Private And Personal Use Only
२८९
( म. ८३ )
( ना. ८२ )