________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७२ भट्टारक संग्रदाय
[६८१ - पाडी करी पोशाल देशनीकालो दीधो । मत्तचोरासीमाही उत्तर कोने नवि कीधो । पुछीयु तन जागीरने वली धर्म पूज्यो मुदा । दिगंबर धर्म दीवानथी श्रीभूषणे राख्यो सदा ॥ १०७
( म. ४९) लेखांक ६८२ - पार्श्वमूर्ति
शक १५०१ मा. तिथि ८ काष्ठासंघे भ. श्रीश्रीभूषण सदुपदेशात् प. जयवंत ।
(ल. से. पिंजरकर, नागपुर) लेखांक ६८३ – शांतिनाथ पुराण
विद्याभूषणपट्टकंजतरणिः श्रीभूषणो भूषणो । जीयाजीवदयापरो गुणनिधिः संसेवितः सजनैः ॥ काष्ठासंघसरित्पतिः शशधरो वादी विशालोपमः। सदवृत्तोर्कधरोऽतिसंदरतरो श्रीजैनमार्गानुगः ॥ ४६१ संवत्सरे षोडशनामधेये एकोनशतषष्टियुते वरेण्ये । श्रीमार्गशीर्षे रचितं मया हि शारं च वर्षे विमलं विशुद्धम् ॥ ४६२ त्रयोदशीसद्दिवसे विशुद्धं वारे गुरौ शांतिजिनस्य रम्यं । पुराणमेतद् विमलं विशालं जीयाचिरं पुण्यकरं नराणाम् ॥ ४६३ श्रीगुर्जरेप्यस्ति पुरं प्रसिद्धं सौजिवनामाभिधमेव सारं । श्रीनेमिनाथस्य समीपमाशु चकार शास्त्र जिनभूतिरम्यम् ।। ४६६
( जैन साहित्य और इतिहास पृ. ३४५ ) लेखांक ६८४ - पद्मावती मूर्ति .. संमत १६६० वर्षे फाल्गुण शुदि १० श्रीकाष्ठासंघे लाडबागडगच्छे भ. प्रतापकीया॑नाये बघेरवाल ज्ञातीय...प्रणमंति श्रीकाष्ठासंघे नंदीतट. गच्छे भ. श्रीश्रीभूषण प्रतिष्ठितं ।
(ब. हि. जोगी, नागपुर)
For Private And Personal Use Only